________________
प्रमैयबोधिनी टीका पद ७ सू० १ नैरयिकादीनामुच्छ्वासनिश्वासनिरूपणम् विंशतेः पक्षाणाम् यावत् निःश्वसन्ति वा, मध्यममध्यमग्रैवेयकाः देवाः खलु भदन्त ! कियकालस्य यावत् निःश्वसन्ति वा ? गौतम ! जघन्येन पडूविंशते पक्षाणाम् , उत्कृष्टेन सप्तविंशतेः पक्षाणां यावत् निःश्वसन्ति वा, मध्यमोपरिमोवेयकाः खलु भदन्त ! देवाः कियकालस्य थावत् निःश्वसन्ति वा ? गौतम ! जघन्येन सप्तविंशतेः पक्षाणाम् , उत्कृष्टेन अष्टाविशतेः पक्षाणां यावत् निःश्वसन्ति पा, उपरिमाधस्तनौवेयकाः खलु देवाः भदन्त ! कियकालस्य यावत् निःश्वसन्ति वा ? गौतम ! जघन्येन अष्टाविंशतेः पक्षाणाम् , उत्कृष्टेन नीससंति वा ?) हे भगवन् ! मध्यम-अधस्तनौवेयक के देव कितने काल में यावत् निश्वास लेते हैं ? (गोयमा ! जहण्णेणं पणवीसाए पक्खाणं, उक्कोसेणं छन्वीसाए पक्खाणं जाव नीससंति वा ?) हे गौतम ! जघन्य पच्चीस पक्षो में, उस्कृष्ट छन्वीस पक्षों में यावत् निश्वास लेते हैं (मज्झिममज्झिमगेविज्जगदेवाणं भंते ! केवइकालस्स जाव नीससंति वा ?) हे भगवन् ! मध्यममध्यमवेयक के देव कितने काल में यावत् निश्वास लेते हैं ? (गोंयमा ! जहण्णेणं छन्वीसाए पक्खाणं, उक्कोसेणं सत्तावीसाए पक्खाणं जाव नीससंति) हे गौतम ! जघन्य छब्बीस पक्षों में, उत्कृष्ट सत्ताईस पक्षों में यावत् निश्वास लेते हैं (मज्झिमउवरिमगेविजगदेवाणं भंते ! केवइकालस्स जाव, नीससंति वा ? (मध्यमउपरितनप्रैवेयक के देव, हे भगवन् ! कितने काल में यावत् निश्वास लेते हैं (गोयमा ! जहण्णेणं सत्तावीसाए पक्खाणं, उक्कोसेणं अट्ठावीसाए पक्खाणं जाव नीससंति वा ?) हे गौतम ! जघन्य सत्ताईस पक्षों में, उत्कृष्ट अट्ठाईस पक्षों में यावत् निश्वास लेते हैं (उवरिमट्टिमगेविज्जगदेवाणं भते ! केवईकालस्स जाव नीससंति वा ?) हे भगवन् ! उपरितन-अधस्तन?वेयक के देव पणवीसाए पक्खाण उक्कोसेणं छव्वींसाए पक्खाणं जाव नीससंति) गौतम न्यथी ५च्यास પક્ષેમા અને ઉત્કૃષ્ટથી છવ્વીસ પક્ષમાં યાવત્ નિશ્વાસ લે છે.
(मज्झिममज्ज्ञिमगेविज्जदेवाणं भंते ! केवइयकालस्स जाव नीससंति व।) मावन ! भध्यभ-मध्यम अवेय४ना
भा यावत् निवास से छे ? (गोयमा ! जहण्णेणं छब्बीसाए पक्खाण, उक्कोसेण, सत्तावीसाए पक्खाण जाव नीससंति वा) गौतम ! धन्य છવીસ પક્ષેમાં, ઉત્કૃષ્ટ સત્તાવીસ પક્ષેમાં યાવત્ નિશ્વાસ લે છે
(मज्ज्ञिमउवरिमगेविज्जगदेबाणं भने ! केवइयकालस्स जाव नीससंति वा) मध्यम परितन अवेयना हे सगवन्! 20 मां यावत् निश्वास छ (गोयमा ! जहण्णेण सत्तावीसाए पक्खाण , उक्कोसेण अट्ठावीसाए पक्खाण जाव नीससंति वा) गौतम ! चन्य સત્તાવીસ પક્ષમાં, ઉત્કૃષ્ટ અઠાવીસ પક્ષેમા યાવત્ નિશ્વાસ લે છે
(उबरिमहेद्विमगेविज्जगदेवाणं भंते ! केवइकालस्स जाव नीससंति वा) के भगवन्! परितन-मस्तन अवेयाना हेव 32 mभा यावत् निश्वास छ ? (गोयमा! जह