________________
प्रज्ञापनासूत्रे १०६ एकम् अचरमं भवति, तदपेक्षया 'चरमाई असंखिजगुणाई' चरमाणि बण्डानि असंख्ययगणानि भवन्ति, 'अचरमं चरमाणि य दोवि विसेसाहियाई अचरमं चरमाणि च द्वयान्यपि विशेषाधिकानि भवन्ति, 'पएसट्टयाए सव्वत्योवा अलोगस्स चरमंतपएसा' प्रदेगार्यतया सर्वस्तोका अलोकस्य चरमान्तप्रदेशा भवन्ति, लोकनिष्कुटेप्वेवान्तस्तेषां सद् भावात् , तेभ्योऽपि 'अचरमंतपएसा अणंतगुणा' अचरमान्तप्रदेशा अनन्तगुणा भवन्ति, अलोकस्यानन्तत्वात् 'चरसंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया' चरमान्तप्रदेशाश्च अचरमान्नप्रदेशाश्च द्वयेऽपि समुदिता विशेषाधिका भवन्ति, चरमान्तप्रदेशानाम् अचरमान्तप्रदेशापेक्षया अनन्तभागकल्पत्वात् , तेपामचरमान्तप्रदेशेषु निवेशेऽपि ते समुदिताः अचरमान्तप्रदेशेभ्यो विशेपाधिका एव भवन्ति, 'दचट्टपएसट्टयाए सव्वत्थोवे अलोगस्स एगे अचर में द्रव्यार्थप्रदेशार्थतया सर्वस्तोकम् अलोकस्य एकम् अचरमं भवति, तदपेक्षया 'चरमाई असंखेजगुणाई' चरमाणि असंख्येयगुणानि भवन्ति, 'अचरमं य चरमाणि य दोवि विसेलाहियाई' अचरमञ्च चरमाणि च द्वयान्यापि समुदितानि विशेपाधिकानि भवन्ति, तेभ्योऽपि 'चरमंतपएसा असंखेजगुणा' चर
भगवान् ! उत्तर देते हैं-गौतल ! सब से कम अलोक का द्रव्य की अपेक्षा अचरम है, इसकी अपेक्षा चरम खण्ड असंख्यातगुणा अधिक हैं। अचरम और चरम खण्ड दोनों मिल कर विशेषाधिक हैं। प्रदेशों की दृष्टि से सब से कम अलोक के चरमान्तप्रदेश हैं, क्योंकि निष्टप्रदेशों में ही उनका सद्भाव होता है । इन चरममन्तप्रदेशों की अपेक्षा अचरमान्तप्रदेश अनन्तगुणा हैं, क्यों कि अलोक अनन्त है । चरमान्तप्रदेश और अचरमान्त प्रदेश-दोनों मिल कर विशेषाधिक हैं, योनि चरमान्तप्रदेश, अन्दरलान्तप्रदेगों के अनन्तवें भाग मात्र होते हैं, उन्हें अचरसान्त प्रदेशों में सम्मिलित कर देने पर भी वे सद मिल कर अचरमान्त प्रदेशों ले विशेषाधिक ही होते हैं । द्रव्य और प्रदेशों की दृष्टि से सब से कम अलोक का एक अचरम है, उसकी अपेक्षा चरम खण्ड असंख्यातगुणा हैं, अचरम और चरमाणि (चरन खण्ड) दोनों मिलकर विशेषाधिक हैं, उनकी
શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ ! બધાથી ઓછા અલકના દ્રવ્યની અપેક્ષાએ અચરમ છે, એની અપેક્ષાએ ચરમ ખડ અસ ખ્યાતગણું અધિક છે. અચરમ અને ચરમ
ખડ બન્ને મળીને વિશેષાધિક છે. પ્રદેશની દષ્ટિથી બધાથી ઓછા અલોકના અરમાન્ત * પ્રદેશ છે, કેમકે નિષ્કૃષ્ટ પ્રદેશમાં જ તેમને સદ્ભાવ હોય છે. એ ચરમાન્ત પ્રદેશોની અપેક્ષાએ અચરમાન્ત પ્રદેશ અનન્તગણ હોય છે, કેમકે અલેક અનન્ત છે. ચરમાન્ત અને અચરમાન્ત પ્રદેશ–બંને મળીને વિશેષાધિક છે, કેમકે ચરમાન્ત પ્રદેશ, અચરમાન્ત પ્રદેશની સાથે સમિલિત કરી દેવાથી પણ તેઓ બધા મળીને અચરમાન્ત પ્રદેશથી વિશેષાધિક જ હોય છે. દ્રવ્ય અને પ્રદેશની દષ્ટિએ બધાથી ઓછા અલેકને એક અચરમ છે, એની અપેક્ષાએ ચરમ ખંડ અસંખ્યાતગણી છે, અચરમ અને ચરમાણિ (ચરમખંડ) બને