SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ ९६६ प्रथापनासूत्र संख्येयवाणि यावत् अच्युतकल्पदेवा उपपानेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'हिटिमगेविजाणं पुच्छा' अधस्तन ग्रैवेयकाणां पृच्छा, तथा चाधस्तनग्रैवेयकाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा' हे गौतम ! 'जहाणेणं एगं समयं उक्कोसेणं संखिज्जाई वाससयाई' जयन्येन एक समयम् , उत्कृप्टेन संख्येयानि वर्षशतानि यावत् अधस्तनग्रेवैयकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति–'मज्झिमगेविज्जाणं पुच्छा' मध्यम अवेयकाणां पृच्छा, तथा च मध्यम ग्रैवेयकाः कियन्तं कालापपातेन विरहिताः प्रज्ञप्ताः ? भगवानाह 'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं संज्जाई वाससहस्साई जघन्येन एक समयम् उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावत् मध्यमवेयकाः उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति, 'उवरिमगेविजाणं पुच्छा' उपरितन ग्रैवेयकाणां पृच्छा, तथा चोपरितनग्रैवेयकाः किय गौतम-हे भगवन् ? अधस्तन अर्थात् नीचे के तीन ग्रैधेयकों में कितने काल तक उपपात का विरह रहता है ? भगवान्-हे गौतम ! जघन्य एक समय, उत्कृष्ट संख्यात सौ वर्षों तक नीचे के ग्रेयेयकों में उपपात का विरह रहता है। गौतम-हे भगवन् ! मध्य के ग्रैवेयकों में कितने काल तक उपपात का विरह रहता है ? भगवान-हे गौतम ! जघन्य एक समय, उत्कृष्ट संख्यात हजार वर्षों तक। गौतम-हे भगवन् ! उपरितन अर्थात् अपर के तीन प्रैवेयकों में कितने काल तक उपपात का विरह रहता है? વર્ષો સુધી. શ્રી ગૌતમસ્વામી– હે ભગવન્! અધતન અર્થાત્ નીચેના ત્રણ પ્રવેયુકેમાં કેટલા કાળ સુધી ઉપપાતને વિરહ રહે છે? શ્રી ભગવાન્–હે ગૌતમ ! જઘન્ય એક સમય; ઉત્કૃષ્ટ સે વર્ષો સુધી નીચેના વેકેમાં ઉપપાતને વિરહ રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! મધ્યના પ્રિવેચકેમાં કેટલા કાલ સુધી ઉપપાતને વિરહ રહે છે? શ્રી ભગવાન – ગૌતમ! જઘન્ય એક સમય ઉત્કૃષ્ટ સંખ્યાત હજાર वर्षा सुधी. ગૌતમસ્વામી—હે ભગવન્! ઉપરિતન અર્થાત્ ઉપરના ત્રણ ગ્રેવેયકમાં કેટલા કાળ સુધી ઉપપાતને વિરહ રહે છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy