SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ चउच्चीमं मुहत्ता' जयन्येन पकं समयम् , उन्टे न चतुर्विंशति गुहर्तान यावत् सौधम देवाः उपपातेन विरहिताः प्रजाताः ? गौतमः पृच्छति-'इसाणे कप्पे देवाणं पुच्छा' ईशाने कल्पे देवाः खलु क्रियन्तं कालन् उपपातेन विरहिताः प्रनता ? इति पृच्छा, भगवान आह-गोचमा' हे गौतम ! 'जहण्णेणं एगं समयं, अकोनेणं चउच्चीसं मुहुना' जयन्येन एक समयम् , उत्कृष्टेन चतुर्विशति मुहनि यावन ईशानदेवाः उपपानेन विरहिताः प्रजाताः, गौतमः पृच्छति-'सणंकुमार कप्पे देवाणं पुन्छा' सनत्कुमारे कल्पे देवाः खलु कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा' हे गौतम ! 'जहपणेणं पगं समयं उकोसणं णब राईदियाई जयन्येन एक समयम् उत्कृप्टेन नव गत्रिदिनानि यावन् सनत्कुमारे देवा उपपातेन विरहिताः प्रज्ञप्ताः, गौनमः पृच्छनि-'माहिद कप्पे देवाणं पुच्छा' माहेन्द्र कल्प देवानां पृच्छा, तथा च माहेन्द्र कल्प देवाः क्रियन्त कालमुपपातेन विरहिताः प्रज्ञताः ? भगवान् आह-'गोयमा' गौतम-हे भगवन् ! ईशान कल्प में देवों के उपपात का विरह किनने काल तक कहा है ? भगवान गौतम ! जघन्य एक समय, उत्कृष्ट चौवीस मुहर्स तक। गौतम-हे भगवन् ! सनत्कुमार कल्प में देवों के उपपात का यिरह किनने काल तक कहा है ? भगवान-जघन्य एक समय, उत्कृष्ट नौ रात्रि दिन तक तथा बीम मुहर्त का गौतम-हे भगवन् ! माहेन्द्र कल्प में देवों के उपपात का विरह किनने काल नक कहा गया है? * " શ્રી ગોતવામી- ભાવન! શી કપમાં ના ઉપપતને વિરહ ४९ . सुधी ? શ્રી વઘવાન- ગૌતમ! જઘન્ય એક સમય સુધી ઉટ ગ્રેવીસ मन थी. - શ્રી ગૌતમસ્વામી ભગવન! ઇશાન કપમાં દેના ઉપપાતનો વિરહ 2 Engी ? થી ભરવાન- ગૌતમ! જઘન્ય એક સમય હદ વીર મુદ્દત સુધી. શ્રી સોમવાણી– બાવન ! મનકુમાર કલ્પના દેવાના ઉપપાતને વિક દવા કાળા ધી કાં છે? १३.१२ गीत ! ययय, 2 नए विहिन श्री नाना पाना (१३४
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy