________________
प्रमैयबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् बोसं मुहुत्ता ? सणंकुमारे कप्पे देवाणं पुच्छा, गोयमा ! जह. पणेणं एग समयं, उक्कोसेणं णव राइंदियाइं वीसाय मुहुत्ता! माहिदे देवाणं पुच्छा, गोयसा ! जहण्णेणं एगं समयं, उक्को. सेणं बारस राइंदियाणि दस मुहुत्ता, बंभलोए देवाणं पुच्छा, गोयमा ! जहण्णेगं एगं ललयं, उस्कोसेणं अद्धतेवीसं राईदियाई, लंतगदेवाणं पुच्छा, गोयमा । जहण्णेणं एगं समयं, उक्कोसेणं पणतालीसं राइंदियाई, महासुक्कदेवाणं पुच्छा, गोयमा ! जहण्णेणं एगं समयं, उस्कोसेणं असीई राइंदियाई सहस्सारे देवाणं पुच्छा, गोयमा ! जहण्णेणं एगं सलयं, उक्कोसेणं राइंदियसयं, आणय देवाणं पुच्छा, गोयमा ! जहपणेणं एगं समयं, उक्कोसेणं संखेज्जमासा, पाणयदेवाणं पुच्छा, गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं संखिजवासा अच्चुयदेवाणं पुच्छा, गोयमा ! जहणणेणं एग समय, उक्को. सेणं संखिज्जवासा हिटिमगेविज्जाणं पुच्छा, गोयमा ! जहपणेणं एगं समयं, उक्कोसेणं संखिज्जाइं वाससयाई, मज्झिमगेविजाणं पुच्छा, गोयमा ! जहणेणं एगं समयं उक्कोसेणं संखिजाइं वाससहस्लाइं, उवरिमगौवजाणं पुच्छा, गोयसा ! जहणणेणं एगं समयं, उक्कोलेणं संखिज्जाइं वाससयसहस्साई, विजयवेजयंतजयंत अपराजितदेवाणं पुच्छा, गोयमा! जहपणेणं एगं समय, उक्कोसेणं असंखेनं कालं, सव्वसिद्धगदेवाणं पुच्छा, गोयमा! जहण्णेणं एगं समय, उक्कोसेणं पलिभोवमस्त संखिज्जइभागं, सिद्धाणं भंते ! केवइयं कालं विरहिया सिझणाए पण्णता ? गोयसा ! जहणणं एनं समय, उक्कोसेणं छम्मासा ॥ सू० २॥