SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ प्रक्षापनासूत्र 'पएसट्टयाए छटाणवडिए' प्रदेशार्थतया पट्स्थानपतितो भवति, 'ओमाहणट्ठयाए चउहाणवडिए' अवगाहनार्थतया-अवगाहनापेक्षया चतुःस्थानपतितो भवति, 'ठिईए चउट्ठाणवडिए' स्थित्या-अवस्थानापेक्षया चतु:स्थानपतितो भवति, 'वण्णाइ अट्ठफासपज्जवेहि य छटाणवडिए' वर्णादिभिः, अष्टस्पर्शपर्यवैश्च पस्थान पतितो भवति; गौतमः पृच्छति-'जहण्णठियाणं भंते ! पोग्गलाणं पुच्छा' हे भदन्त ! जयन्यस्थितिकानां पुद्गलानां कियन्तः पर्यवाः प्रज्ञताः ? ति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ? 'अणंता पज्जवा पण्णत्ता' जयन्यस्थितिकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञमाः, गौतमः पृच्छति-'से कंपटेणं अंते ! एवं बुच्चइ-'जद्दण्णठिइयाणं पोग्गलाणं अगंता पज्जा पृथ्णत्ता?? है मदन्त ! तत्-अथ, केनार्थेन-कथं तावद् एवम्-उक्तरोत्या, उच्यते यद-जयन्यस्थितिकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ता: इति, भगवान् आह-गोयमा ।' हे गौतम!" 'जहण्णठिईए पोग्गले जहण्ण ठिइयस्ल पोग्गलस्त दवट्टयाए तुल्ले' जघन्यस्थितिकः पुद्गलो जघन्यस्थितिकस्य पुदलस्य द्रव्यार्थतया तुल्यो भवति, प्रत्येकञ्च द्रव्यमनन्तपर्यायमितिन्यायेन जयन्यस्थितिक पुद्गलस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात् 'पएसट्टयाए छटाणबडिए' प्रदेशार्थतया-प्रदेशापेक्षया पट्ट्यानपतितो भवति, 'ओगाहणटयाए चउट्टाणवडिए' अवगाहनार्थतया-अवगाहनापेक्षया चतुस्थानपतित होता है, स्थिति की अपेक्षा ले भी चतुत्वानपतित होता है, वर्णादि अर्थात् वर्ण, गंध और रस की तथा आठ स्पर्शे की अपेक्षा पटूस्थानपतित होता है। गौतम-हे भगवन् ! जघन्य स्थिति वाले मुगलों के कितने पर्याय हैं ? भगवान्-हे गौतम ! अनन्त पर्याय कहे हैं। गौतम-हे भगवन् ! ऐसा कहने का कारण है ? भगवान्-हे गौतम ! जघन्य स्थिति वाला एक पुद्गल दूसरे जघन्य स्थिति वाले पुद्गल से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों થાય છે, સ્થિતિની અપેક્ષાએ પણ ચતુઃસ્થાન પતિત થાય છે, વર્ણાદિ અર્થાત્ વર્ણ, ગંધ અને રસની તથા આઠ સ્પર્શની અપેક્ષાએ ઘટસ્થાન પતિત થાય છે. શ્રી ગૌતમસ્વામી - હે ભગવન ! જઘન્ય દિથતિવાળા પુદ્ગલના કેટલા पर्याय छ ? શ્રી ભગવાન્ હે ગૌતમ ! અનન્ત પર્યાય કહ્યા છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! એવું કહેવાનું શું કારણ છે? શ્રી ભગવાન-હે ગીતમ! જઘન્ય સ્થિતિવાળા એક પુદ્ગલ બીજા જઘન્ય સ્થિતિવાળા પુદ્ગલથી દ્રવ્યની દષ્ટિએ તુલ્ય થાય છે. પ્રદેશની દષ્ટિએ ઘટસ્થાન
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy