SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ५ सू.१६ सामान्यस्कन्धपर्यायनिरूपणम् ९२३ चेव' उत्कृष्टावगाहनकोऽपि असंख्यातप्रदेशावगाहनकः पुद्गलः, एवञ्चैव-जघन्यावगाहनकपुद्गलवदेव विज्ञेयः, किन्तु ‘णवरं ठिईए तुल्ले' नवरम्-पूर्वापेक्षया विशेपस्तु स्थित्या तुल्यो भवति, 'अजहण्णमणुकोसोगाहणगाणं भंते ! पोग्गलाणं पुच्छा' हे भदन्त ! अजघन्यानुत्कृष्टावगाहनकानां द्विप्रदेशिकादि संख्यातप्रदेशपर्यन्तावगाहनवताम् पुद्गलानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' अजघन्यानुत्कृष्टावगाहनकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुचइ-'अजहण्णमणुकोसोगाहणगाणं पोग्गलाणं अणंता पज्जवा पण्णता?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद् , एवम्-उक्तरीत्या उच्यते यद्-अजवन्यानुत्कृष्टावगाहनकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा ! हे गौतम ! 'अजहण्णमणुक्कोसोगाहणए पोग्गले' अजघन्यानुत्कृष्टावगाहनकः पुद्गलः 'अजहण्णमणुकोसोगाहणगस्स पोग्गलस्स दव्यट्ठयाए तुल्ले' अजवन्यानुत्कृष्टावगाहनकस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति, यह है कि यह स्थिति की दृष्टि से तुल्य होता है। गौतम ! हे भगवन् मध्यम अवगाहनावाले पुद्गलों के कितने पर्याय है ? भगवान हे गौतम ! मध्यम अवगाहनावाले पुद्गलों के अनन्त पर्याय है। गौतम-हे भगवन् ! किस कारण से ऐसा कहा गया है कि मध्यम अवगाहना वाले पुगलों के अनन्त हैं ? भगवान-हे गौतम ! मध्यम अवगाहना वाला एक पुगल दूसरे मध्यम अवगाहना बाले पुद्गल से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की अपेक्षा षटूस्थानपतित होता है, अवगाहना की अपेक्षा से દષ્ટિએ તુલ્ય બને છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! મધ્યમ અવગાહના વાળા પુદ્ગલેના કેટલા પર્યાય છે? શ્રી ભગવાન-હે ગૌતમ ! મધ્યમ અવગાહના વાળા પુદ્ગલેના અનન્ત पर्याय छ ? શ્રી ગૌતમસ્વામી-હે ભગવન ! શા કારણે એમ કહેવું છે કે મધ્યમ અવગાહના વાળા પગલાના અનન્ત પર્યાય છે? શ્રી ભગવાન હે ગૌતમ ! મધ્યમ અવગાહન વાળા એક પુદ્ગલ બીજ મધ્યમ અવગાહનાવાળા પુદ્ગલથી દ્રવ્યની દષ્ટિએ તુલ્ય થાય છે. પ્રદેશોની અપેક્ષાએ પટરધાન પતિત થાય છે, અવગાહનાની અપેક્ષાએ ચતુરધાન પતિત
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy