SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्र स्कन्धनां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-गोयमा ! हे गौतम ! 'अणंता पज्जवा पण्णत्ता ?' 'जघन्यगुणकर्कशानासनन्तप्रदेशिकानां स्कन्धाना मनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-से केणटेणं अंने ! एवं वुच्चइ -जहष्णगुणकक्खडाणं अणंत पएसियाणं अगंता पजवा पण्णत्ता ? हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद् एवम्-उक्तरीत्या, उच्यते यद्-जवन्यगुणकर्कशानामनन्तप्रदेशिकानां पुद्गलस्कंधानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा ! हे गौतम ! 'जहणणगुणकक्खडे अणंतपएसिए' जघन्यगुणकर्कशोऽनन्तप्रदेशिकः पुद्गलस्कन्धः, 'जहण्ण गुणकश्खडस्स अणंतपएसियस्स दबयाए तुल्ले' जघन्यगुणकर्कगस्य अनन्तप्रदेगिकस्य पुद्गलस्कन्धस्य द्रव्यार्थतया तुल्यो भवति, तथा च प्रत्येकं च द्रव्यमनन्तपर्यायमितिन्यायेन अनन्त प्रदेगिरास्यापि अनन्तपर्यायसंभवात् 'पएसट्टयाए छहाणवडिए' प्रदेशार्थतया पदृस्थानपतितो भवति. 'ओगाहणट्टयाए चउहागरडिए' अवगाहनार्थतया-अवगाहनापेक्षया-चतुःस्थानपतितो भवति, 'ठिईए चउटाणवडिए' स्थित्या चतुः, स्थानपतितो भवति, 'कक्खडफासपजवेहि तुल्ले' कर्कशस्पर्शपर्यवैस्तुल्यो भगवान-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? ' भगवन्-हे गौतम ! एक जघन्यगुण कर्कश अनन्तप्रदेशी स्कंध दसरे जवन्यगुण कर्कश अनन्तप्रदेशीस्कंध से द्रव्य की अपेक्षा तल्या होता है। क्योंकि प्रत्येक द्रव्य के अनन्त पर्याय होते है और अनन्तप्रदेशी स्कंध भी द्रव्य है अतः उसमें भी अनन्त पर्यायका संभव है। वह प्रदेशों की अपेक्षा पदस्थानपतित होता है, अवगाहना की अपेक्षा चतुःस्थानपतित होता है, स्थिति को अपेक्षा चतुःस्थानपतित और वर्ण, गंध तथा रस की अपेक्षा पट्स्थानपतित होता है। कर्कश શ્રી ભગવાન-હે અનન્ત પર્યાય છે. श्री गौतमस्वामी- भगवन् ! ये उपाशुर ? શ્રી ભગવાન-હે ગૌતમ ! એક જઘન્ય ગુણ કર્કશ અનન્ત પ્રદેશી સ્કન્ધ બીજી જઘન્ય ગુણ કર્કશ અનન્ત પ્રદેશી સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય થાય છે, કેમકે પ્રત્યેક દ્રવ્ય અનન્તપર્યાયવાળું થાય છે. અને અનન્તપ્રદેશી સ્કન્ધ પણ દ્રવ્ય છે, તેથી તેમાં પણ અનન્ત પર્યાયને સંભવ છે. તે પ્રદેશોની અપેક્ષાએ પથાન પતિત બને છે, અવગાહનાની અપેક્ષાએ ચતુસ્થાન પતિત થાય છે, સ્થિતિની અપેક્ષાએ ચતુસ્થાન પતિત અને વર્ણ, ગંધ, રસની અપેક્ષાએ પટસ્થાન પતિત થાય છે. કર્કશ સ્પર્શની દષ્ટિએ તુલ્ય થાય છે અને શેષ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy