SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ३ सू.४० महादण्डकानुसारेण सर्वजीवाल्पवहुत्वम् ४३५ जीवा विसेसाहिया' निगोदजीवाः विशेषाधिका भवन्ति ८८, भव्यानाम्, अभव्यानाञ्चातिवाहुल्येन सूक्ष्मवादरनिगोदजीवराशावेव प्राप्यमाणत्वेन, अन्येपा सर्वेषामपि संमिलितानाम् असंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात, अभव्यानाञ्च जघन्ययुक्तानन्तकसंख्यामात्रपरिमाणानां भव्यापेक्षया किञ्चिन्मात्रत्वात्, भव्यानाश्च पूर्वमभव्यपरिवर्जनेन प्ररूपितत्वात् सम्प्रति तु बादरसूक्ष्मनिगोद प्ररूपणे तेषामपि प्रक्षेपात् विशेषाधिकत्वं भवति, देभ्योपि-'वणस्सइ जीवा विसेसाहिया' ८९, सामान्येन वनस्पतिजीवाः विशेषाधिका भवन्ति, तत्र प्रत्येकशरीराणामपि वनस्पतिजीवानां समावेशात्, तेभ्योऽपि 'एगिदिया विसेसाहिया ९०' सामान्येन एकेन्द्रियाः विशेषाधिका भवन्ति तत्र सूक्ष्मवादरपृथिवीकायिकादीनामपि समावेशात्, तेभ्योऽपि सामान्येन-'तिरिक्खजोणिया विसेसाहिया' तिर्यग्योनिकाः अभव्यों का अतिवाहुल्य होने से सूक्ष्म एवं बादर निगोदराशि में ही सम्मिलित कर देनेसे तथा अन्य सब भी मिलकर असंख्यात लोकाकाश प्रदेशों की राशि प्रमाण ही होते हैं । अभव्य जीव जघन्य युक्तानन्त ही होने से भव्यों की अपेक्षा बहुत थोडे हैं । यह कह चुके हैं कि अभव्यों को छोड कर सभी जीव भव्य हैं। यहां बादरसूक्ष्म निगोद जीवों की अर्थात् समुच्चय निगोद जीवों की प्ररूपणा में वे भी सम्मिलित हो जाते हैं, अतएव विशेषाधिक हैं। (८९) निगोद जीवों की अपेक्षा वनस्पतिकाय के जीव विशेषाधिक हैं, क्योंकि सामान्य वनस्पतिकायिकों में प्रत्येक शरीर वनस्पतिकाय के जीव भी सम्मिलित हैं । (९०) वनस्पतिजीवों की अपेक्षा एकेन्द्रिय जीव विशेषाधिक हैं, क्योंकि उनमें सूक्ष्म एवं बादर पृथ्वीकायिक आदि का भी समावेश है । (९१) एकेन्द्रियों की अपेक्षा तिर्यंच जीव નિગદ રાશિમાં જ સંમિલિત કરી દેવાથી તથા બીજા બધા મળીને અસંખ્યાત કાકાશ પ્રદેશની રાશિ પ્રમાણ જ થાય છે. અભવ્ય જીવ જઘન્ય યુક્તાનના જ હોવાથી ભવ્યની અપેક્ષાએ ઘણા થડા છે, એ કહેવાઈ ગયું છે કે–અભ ને ત્યજીને બધા જીવ ભવ્ય છે, અહિં બાદર સૂક્ષ્મ નિગોદ જીવની અર્થાત સમુચ્ચય નિગોદ જીની પ્રરૂપણમાં તેઓ પણ સંમિલિત થઈ જાય છે. તેથીજ વિશેષાધિક છે. (૮૯) નિગોદ જીવોની અપેક્ષાએ વનસ્પતિકાયના જીવ વિશેષાધિક છે, કેમકે સામાન્ય વનસ્પતિ કાયમાં પ્રત્યેક શરીર વનસ્પતિ કાયના જીવ પણ સંમિલિત છે. (૦) વનસ્પતિ ની અપેક્ષાએ એકેન્દ્રિય જીવ વિશેષાધિક છે, કેમકે તેમનામાં સૂકમ તેમજ બાદર પૃથ્વીકાયિક આદિને પણ સમાવેશ છે. (૯૧) એકેન્દિની અપેક્ષાએ તિયચ જીવ વિશેષાધિક છે. કેમકે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy