________________
प्रमेयबोधिनी टीका पद ३ सू.४० महादण्डकानुसारेण सर्वजीवाल्पवहुत्वम् ४२३ यावन्त आकाशप्रदेशा भवन्ति भवनपतिदेवदेवीसमुदायस्य तावत् प्रामाणतया तद्गतकिञ्चिदून द्वात्रिंशत्तमभागकल्पानां भवनपतीनां सौधर्मदेवीभ्योऽसंख्येयगुणत्वं बोध्यम् तेभ्योऽपि-'भवणवासिणीओ देवीओ संखेजगुणाओ ३०' भवनवासिन्यो देव्यः संख्येयगुणा भवन्ति तदपेक्षया तासां द्वात्रिंशद्गुणत्वात्, ताभ्योऽपि-'इमीसे रयणप्पभाए पुढवीए नेरइया असंखिज्जगुणा ३१' अस्यां रत्नप्रभायां पृथिव्यां नैरयिकाः असंख्येयगुणा भवन्ति तेपाम् अगुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य द्वितीयवर्गमूलेन गुणितस्य यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्, तेभ्योऽपि 'खहयर पंचिंदियतिरिक्खजोणिया पुरिसा असंखिज्जगुणा ३२' खेचर पञ्चेन्द्रिय तिर्यग्योनिकाः पुरुषाः असंख्येयगुणा भवन्ति तेषां प्रतरासंख्येयभागगतासंख्येयश्रेणि नभः प्रदेशराशिप्रमाणत्वात् । 'खहयर पंचिंदियतिरिक्खप्रदेश होते हैं, उतनी ही भवनपति देवों और देवियों की संख्या है। उस संख्या में से किंचित् न्यून बत्तीसवे भाग के बराबर भवनवासियों की संख्या सौधर्मकल्प की देवियों की अपेक्षा असंख्यातगुणा होती है। (२९) भवनवासी देवों की अपेक्षा भवनवासिनी देवियां संख्यातगुणा अधिक हैं, क्योंकि देवियां वत्तीस गुणी और बत्तीस होती हैं । (३०) भवनपति देवियों की अपेक्षा इस रत्नप्रभा पृथिवी के नारक असंख्यातगुणा हैं। वे अंगुल मात्र परिमित क्षेत्र के प्रदेशों की राशि के द्वितीय वर्गमूल से गुणित प्रथम वर्गमूल की जितनी प्रदेशराशि होती है, उतनी श्रेणियों में रहे हुए आकाश के प्रदेशों की बराबर है। (३१) उनकी अपेक्षा खेचर पंचेन्द्रिय तिर्यच पुरुष असंख्यातगुणा हैं, क्योंकि वे प्रतर असंख्यातवे भाग में रही हुई असंख्यात श्रेणियाँ આકાશ પ્રદેશ થાય છે તેટલી જ ભવનપતિ દેવ અને દેવિયેની સંખ્યા છે. તે સંખ્યામાંથી કિંચિત ન્યૂન બત્રીસમાં ભાગની બરાબર ભવન વાસિની સંખ્યા સીધમ કલપની દેવિયોની અપેક્ષાએ અસંખ્યાતગણું છે. (૨૯) ભવન વાસી દેવાની અપેક્ષાએ ભવનવાસિની દેવિ સંખ્યાતગણી અધિક છે. કેમકે દેવિ બત્રીસ ગણી અને બત્રીસ હોય છે. (૩૦) ભવનપતિ દેવિયેની અપેક્ષાએ આ રત્નપ્રભા પૃથ્વીના નારક અસંખ્યાતગણી છે. તેઓ અંગુલ માત્ર પરિમિત ક્ષેત્રના પ્રદેશની રાશિના દ્વિતીય વર્ગમૂળથી ગુણિત પ્રથમ વર્ગમૂળની જેટલી પ્રદેશ રાશિ થાય છે, તેટલી શ્રેણિમાં રહેલા આકાશના પ્રદેશની બરાબર છે. (૩૧) તેમની અપેક્ષાએ ખેચર પંચેન્દ્રિય તિર્થં ચ પુરૂષ અસંખ્યાત ગણા છે, કેમકે તેઓ પ્રતરના અસંખ્યાતમા ભાગમાં રહેલી અસ ખ્યાત શ્રેણિ