SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ ४१८ प्रशापनासूत्र त्व प्ररूपणे प्रतिपादितमेव, तेभ्योऽपि 'सहस्सारे कप्पे देवा असंखिज्जगुणा १४' सहस्रारे कल्पे देवाः असंख्येयगुणाः भवन्ति पष्ठयाः पृथिव्याः नैरयिकपरिमाणस्य हेतुभूतश्रेण्यसंख्येयभागापेक्षया सहस्रारकल्पदेवपरिमाणस्य हेतुभूत श्रेण्यसंख्येयभागस्यासंख्येयगुणत्वात्, तेभ्योऽपि-'महामुक्के कप्पे देवा असंखिजगुणा १५, महाशुक्रे कल्पे देवाः असंख्येयगुणा भवन्ति सहस्रारकल्पे पट् सहस्रविमानसद्भावेन तदपेक्षया महाशुक्रे कल्पे चत्वारिंशत्सहस्रविमान सद्भावेन तद् वाहुल्यात् असंख्येयगुणत्वं भवति, तेभ्योऽपि 'पंचमाए धूमप्पभाए पुढवीए नेरइया असंखिज्जगुणा १६' पञ्चम्यां धूमनभायां पृथिव्यां नैरयिका असंख्येयगुणा भवन्ति, तेषां बृहत्तमश्रेण्यसंख्येयभागगताकाशनदेशराशिप्रमाणत्वात् असंख्येयरुणत्वं भवति, तेभ्योऽपि 'लंतए कप्पए देवा असंखिज्जगुणा' लान्तके कल्पे देवाः असंख्येयगुणा भवन्ति १७, तेपामति बृहत्तमश्रेण्यसंख्येयभागवल्काशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि 'चउत्थीए पंकप्पभाए पुढवीए देवों का परिमाण ही हेतुभूत श्रेणी के असंख्यातवें भाग का असंख्यातगुणित है । (१४) सहस्रार कल्प के देवों की अपेक्षा महाशुक्रकल्प में देव असंख्यातगुणा अधिक हैं, क्योंकि सहस्रार कल्प में छह हजार विमान हैं जव कि महाशुक्र कल्प में चालीस हजार विमान हैं, अतएव उनमें रहने वाले देव असंख्यातगुणा होते हैं । (१५) महाशुक्र कल्प के देवों की अपेक्षा पांचवीं धृमप्रभा पृथ्वी के नारक असंख्यातगुणा हैं, क्योंकि वे वृहत्तम श्रेणी के असंख्यातवें भाग में रहे हुए आकाश प्रदेशों के बराबर हैं, अतएव असंख्यातगुणा हैं । (१६) उन की अपेक्षा लान्तक कल्प में देव असंख्यातगुणा हैं क्योंकि वे अति वृहत्तम श्रेणी के असंख्णतवें भाग में स्थित आकाशप्रदेशों की राशि के बराबर हैं । (१७) लान्तक कल्प के देदों की अपेक्षा चौधी ભૂત શ્રેણીના અસંખ્યાતમા ભાગના અસંખ્યાત ગુણિત છે. (૧૪) સહસાર કલ્પના દેવોની અપેક્ષાએ મહાશુક કહ૫માં દેવ અસંખ્યાતગણું અધિક છે, કેમકે, સહસાર કલ્પના છ હજાર વિમાન છે, જ્યારે મહાશુક કપમાં ચાલીસ હજાર વિમાન છે, તેથી જ તેઓમાં રહેનારા દેવ અસ ખ્યાત ગણું હોય છે. (૧૫) મહાશુક કલ્પના દેવેની અપેક્ષાએ પાચમી ધૂમપ્રભ પૃથ્વીના નારક અસંખ્યાતગણુ છે, કેમકે તેઓ બૃહત્તમ શ્રેણીના અસ ખ્યાતમા ભાગમાં રહેલા આકાશ પ્રદેશની બરાબર છે, તેથી જ અસંખ્યાતગણું . (૧૬) તેમની અપેક્ષાએ લાન્તક કલ્પમા દેવ અસંખ્યાતગણુ છે. કેમકે તેઓ અતિ બૃહત્તમ શ્રેણીના અસંખ્યાતમા ભાગમાં સ્થિત આકાશ પ્રદેશની રાશિના બરાબર છે. (૧૭)
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy