SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रमेयवाधिनी टीका पद ३ सू.५ सेन्द्रियद्वारनिरूपणम् विशेषाधिका भवन्ति, तेभ्योऽपि 'तेइ दिया पज्जत्तगा विसेसाहिया' त्रीन्द्रियाः पर्याप्तकाः विशेषाधिका भवन्ति तेभ्योऽपि 'पंचिंदिया अपज्जत्तगा असंखेज्जगुणा' पञ्चेन्द्रिया अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'चउरिदिया अपज्जत्तगा विसेसाहिया' चतुरिन्द्रियाः अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि -तेइंदिया अपज्जत्तगा विसेसाहिया' त्रीन्द्रिया अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि 'बेईदिया अपज्जत्तगा विसेसाहिया' द्वीन्द्रियाः अपर्याप्तकाः विशेषाधिकाः भान्ति, तेभ्योऽपि 'एगिदिया अपज्जत्तगा अणंतगुणा' एकनिद्रिया अपर्याप्तकाः अनन्तगुणा भवन्ति, तेभ्योऽपि-'सई दिया अपज्जत्तगा विसेसाहिया' सेन्द्रियाः अपर्याप्तकाः विशेषाधिका भवन्ति 'एगिदिया पज्जत्तगा संखेज्जगुणा' तेभ्योऽपि एकेन्द्रियाः पर्याप्तकाः संख्येयगुणा भवन्ति तेभ्योऽपि 'सईदिया पज्जत्तगा विसेसाहिया' सेन्द्रियाः पर्याप्तकाः विशेषाधिका भवन्ति तेभ्योऽपि 'सइंदिया विसेसाहिया' सेन्द्रियाः विशेपाधिका भवन्ति 'दारं ३' तृतीयम् इन्द्रिद्वारं समाप्तम् ॥ सू०४॥ कायद्वारवक्तव्यता- मूलम्-एएसि णं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वणस्सइकाइयाण तसकाइयाणं कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा? पतक उनसे भी विशेषाधिक हैं, पंचेन्द्रिय अपर्याप्त उनसे असंख्यात गुणा हैं, चौइन्द्रिय अपर्याप्त उनसे विशेषाधिक हैं, त्रीन्द्रिय अपर्याप्त उनसे भी विशेषाधिक हैं, द्वीन्द्रिय अपर्याप्तक उनसे भी विशेषाधिक हैं, एकेन्द्रिय अपर्याप्त उनसे अनन्तगुणा हैं, सइन्द्रिय अपर्याप्त उनसे भी विशेषाधिक हैं । एकेन्द्रिय पर्याप्त उनसे संख्यातगुणा अधिक हैं, स-इन्द्रिय पर्याप्त उनसे विशेषाधिक हैं और स-इन्द्रिय उनकी अपेक्षा भी विशेषाधिक हैं । इन्द्रियद्वार समाप्त ॥सू० ४॥ વિશેષાધિક છે, પંચેન્દ્રિય અપર્યાપ્ત તેમનાથી અસંખ્યાત ગણું છે ચારઈન્દ્રિય અપર્યાપ્ત તેમનાથી વિશેષાધિક છે, ત્રીન્દ્રિય અપર્યાપ્ત તેમનાથી પણ વિશેપાધિક છે. કીન્દ્રિય અપર્યાપ્ત તેનાથી પણ વિશેષાધિક છે એકેન્દ્રિયના અપર્યાપ્ત તેમનાથી અનન્ત ગણું છે, સઈન્દ્રિય અપર્યાપ્ત તેમનાથી વિશેષાધિક છે. એકેન્દ્રિય પર્યાપ્ત તેમનાથી સંખ્યાત ગણું અધિક છે. સઇન્દ્રિય પર્યાપ્ત તેમનાથી વિશેષાધિક છે. .. ॥न्द्रिय दा२ सभात ॥ (सूत्र ४) ,
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy