SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ . प्रज्ञापनासूत्रे ६८ धिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा ! ' हे गौतम ! 'सव्वत्थोवा एगिदिया अपज्जतगा' सर्वस्तोकाः एकेन्द्रियाः अपर्याप्तकाः भवन्ति 'एगिदिया पज्जत्तगा संखेज्जगुणा' एकेन्द्रियाः पर्याप्तकाः संख्येयगुणा भवन्ति, 'एएसिणं भंते ! वेइंदियाणं पज्जत्तापज्जत्ताणं' हे भदन्त ! एतेषां खलु द्वीन्द्रियाणां पर्याप्तापर्याप्तानां मध्ये 'कयरे कयरेहितो अप्पावा बहुया वा, तुल्ला वा, विसेसाहिया वा ?' कतरे कतरेभ्यः, अलावा, वहुका वा, तुल्या बा, विशेषाधिकावा भवन्ति ! भगवान् उत्तरयति-'गोयमा ! ' हे गौतम ! 'सव्वत्थोवा वेइंदिया पज्जत्तगा' सर्वस्तोका:-सर्वेभ्योऽल्पा द्वीन्द्रियाः पर्याप्तका भवन्ति प्रतरेऽगुलस्य यावन्ति संख्येयभागमात्राणि खण्डानि भवन्ति तेपां तावत्प्रमाणत्वात् तेभ्यो * 'इंदिया अपज्जत्तगा असंखेज्जगुणा' द्वीन्द्रियाः अपर्याप्तका असंख्येयगुणा भवन्ति तेषां प्रतरवर्त्य गुलासंख्येयभागखण्डप्रमाणत्वात् 'एएसि णं भंते ! तेई दियाणं पज्जत्तापज्जत्ताणं' हे भदन्त ! एतेपां खलु त्रीन्द्रियाणां पर्याप्तापर्यासानां मध्ये 'कयरे कयरेहितो अप्पा वा बहुया वा, तुला वा, विसेसाहिया वा ? भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम अपर्याप्त एकेन्द्रिय हैं और पर्याप्त एकेन्द्रिय उनसे संख्यातगुणा अधिक हैं। गौतम पुनः प्रश्न करते हैं-हे भगवन् ! दीन्द्रिय पर्याप्तों और अपयोप्तो में कौन किससे अल्प, बहुत तुल्य या विशेपाधिक है ? भग. वान् उत्तर देते हैं-हे गौतम ! द्वीन्द्रिय पर्याप्त सब से कम हैं, द्वीन्द्रिय अपर्याप्त उनसे असंख्यात गुणा हैं, क्योंकि दीन्द्रिय पर्याप्त प्रतरांगुल के जितने संख्यात मात्र खंड हैं, वे उन्हीं के बराबर हैं जब कि द्वीन्द्रिय अपर्याप्त प्रतरवर्ती अंगुल के असंख्येय भाग खंड प्रमाण होते हैं। गौतम ने प्रश्न किया-हे भगवन ! पर्याप्त और अपर्याप्त त्रीन्द्रियों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! બધાથી ઓછા અપર્યાપ્ત એકેન્દ્રિય છે અને પર્યાપ્ત એકેન્દ્રિય તેમનાથી સંખ્યાત ગણા અધિક છે. શ્રી ગૌતમસ્વામી પુનઃપ્રશ્ન કરે છે-ભગવદ્ ! દિઈન્દ્રિય પર્યાપ્ત અને અપર્યાપ્તામાં કેણ કેનાથી અ૫, ઘણા, તુલ્ય અગર વિશેષાધિક છે ? ' ' શ્રી ભગવાન ઉત્તર આપે છે હે ગૌતમ ! હીન્દ્રિય પર્યાપ્ત બધાથી ઓછા છે, દ્વીન્દ્રિય અપર્યાપ્ત તેમનાથી અસંખ્યાત ગણા છે, કેમકે દ્વીન્દ્રિય પર્યાપ્ત પ્રતરગુલના જેટલી સંખ્યા માત્ર ખંડ છે, તેઓ તેમના બરાબર છે, જ્યારે દ્વીન્દ્રિય અપર્યાપ્ત પ્રતરવતી અસંખ્યય ભાગ ખંડ પ્રમાણ હોય છે. શ્રી ગૌતમ સ્વામીએ પ્રશ્ન કર્યો–ભગવદ્ ! પર્યાપ્ત અને અપર્યાપ્ત ત્રિીન્દ્રિમાં કોણ કોનાથી અપ, ઘણા; તુલ્ય, અગર વિશેષાધિક છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy