________________
८६०
प्रदापनास्ये वोध्यः, किन्तु-'णवरं लिईए चट्टाणयडिप' नवम्-पिक्षया विशेषन्तु स्थित्या चतुःस्थानपतितो भवति, गौतमः पृच्छन्ति-'जमणाठियाणं असंसिज्जपए. सियाणं पुच्छा' हे भदन्त ! जघन्यस्थितिकानाम् असंख्येवादेशिकानां पुद्गलस्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान शाक-गीयमा ' हे गौतम ! 'अणंता पजवा पण्णत्ता' जघन्यस्थिनिकानायसलवप्रवेशिकानां पुद्गलम्कन्धानामनन्ताः पर्यवाः प्राप्ताः, नीतमः पृच्छनि-से कंगणं भने ! पत्र बुच्चदजहण्णठिझ्याणं असंखेजपएसियाणं अगंता पजवा पाणना' मदन्त ! तत्अथ, केनार्थेन-कयं तावद्, एवम्-उतरीत्या उच्चन यन् जयन्यस्थितिकानाम् असंख्येयप्रदेशिकानां पुद्गलम्कन्धानामनन्ताः पयवाः प्रजाः ? उनि भगवान् आह-'गोयमा ! हे गौतम ! 'जहणटिदए असंखजपाखिए जहष्णठिडयस्स असंखिज्जपएसियल्स दजयाए तुल?' जयन्यस्थितिका यापस्येयप्रदेशिका पुद्गल स्कन्धो जघन्यस्थितिकस्व असंख्येवप्रदेशिकस्त पुद्गल स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, तथा च प्रत्येक द्रव्यमनन्त पर्यावमिति न्यायन जघन्यस्थितिकासंख्येयप्रदेशिकस्य पुद्गलसन्धभ्यपि द्रव्यत्येन अनन्तपर्यायसंभवात्, 'पएसट्टयाए चहाणवडिए' प्रदेशातया-प्रदेशापेक्षया चतु:__ गौतम-हे भगवन् ! जघन्य स्थितिक असंख्यातमदेशी पुद्गलस्कंधों के क्षितने पर्याय है ?
भगवान्-हे गौतम ! अनन्त पर्याय हैं।
गौतम-हे भगवन् ! किसकारण ऐसा कहा जाता है कि जघन्य स्थितिवाले असंख्यातप्रदेगी पुद्गलस्कंध के अनन्त पर्याय हैं ?
भगवान्-हे गौतन ! एक जघन्यस्थितिक अलख्यातप्रदेशी स्कंध दूसरे जघन्यस्थितिक असंख्यातप्रदेशी स्कंध से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से चतुःस्थानपनित होना है, अवगहना की પ્રકાર છે, કિન્તુ સ્વાસ્થાનમા અર્થાત્ સ્થિતિની અપેક્ષાએ તે ચતુ સ્થાન પતિત થાય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! જઘન્ય રિતિક અસંખ્યાત પ્રદેશ પુદ્ગલ કન્વેના કેટલા પર્યાય છે?
શ્રી ભગવાન-હે ગૌતમ ! અનન્ત પર્યાય છે.
શ્રી ગૌતમસ્વામી-હે લાગવત્ શા કારણે એનું કહેવાય છે કે જઘન્ય સ્થિતિવાળા અસંખ્યાત પ્રદેશી પુગલ સ્કલ્પના અનન્ત પર્યાય છે?
શ્રી ભગવાન-હે ગૌતમ ! એક જ સ્થિતિક અસંખ્યાત પ્રદેશી સ્કલ્પ , બીજા જઘન્ય સ્થિતિક અસંખ્યાત પ્રદેશી સ્કન્ધથી દ્રવ્યની દષ્ટિએ તુલ્ય