SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ ८४१ प्रबोधिनी टीका पद ५.०१४ द्विप्रदेशिकपुद्गलपर्यायनिरूपणम् हे भदन्त ! जघन्यावगाहनकानां द्विप्रदेशिकानां स्कन्धानां कियन्तः पर्यवः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह - 'गोयमा !' हे गौतम ! 'अणता पज्जवा पण्णत्ता' जवन्यावगाहनकानां द्विदेशिकानां स्कन्धानां अनन्ताः पर्यवाः प्रज्ञप्ताः गौतमः पृच्छति - 'सेकेण्डेणं भंते ! एवं बुच्चइ - जहण्णोगाहणगाणं दुपएसियाणं अनंता पज्जवा पण्णत्ता?' हे सदन्त-तत्-अथ केनार्थेन कथं तावद् एवम् उक्तरीत्या, उच्यते यत्-जयन्यावगाहनकानां द्विप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह - 'गोयमा !' हे गौतम ! 'जहगोगाहणए दुपएसिए खेत्रे' जघन्यावगाहनको द्विदेशिकः स्कन्धः जहणेगाहणस्स दुपएसियस्स संघस्स दव्चट्टयाए तुल्ले' जघन्यवगाहनकस्य द्विप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, 'पसहया तुल्ले' प्रदेशार्थतया तुल्यो भवति, उभयोरपि द्विप्रदेशिकतया प्रदेशापेक्षया तुल्यत्वं भवति, उभयोथ जघन्यावगाहनकतया अवगाहना गौतमस्वामी न करते हैं - हे भगवन् ! जघन्य अवगाहना वाले विदेशी स्कंधों के पर्यायों की पृच्छा ? अर्थात् उनके कितने पर्याय हैं ? भगवान् ! उत्तर देते हैं- हे गौतम! जघन्य अवगाहना वाले द्विप्रदेशी स्कंधों के अनन्त पर्याय हैं । गौतम - हे भगवन् ! किस हेतु से ऐसा कहा जाता है कि जघन्य अवगाहना वाले विदेशी स्कंधों के अनन्त पर्याय हैं ? भगवन - हे गौतम ! जघन्य अवगाहना वाला एक छिप्रदेशी स्कंध जघन्य अवगाहना वाले दूसरे छिप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य है, प्रदेशों की अपेक्षा भी तुल्य ही होता है, दोनों जघन्य अवगाहना वाले होने से अवगाहना की दृष्टि से भी तुल्य होते हैं । किन्तु શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે--હે ભગવન્ ! જઘન્ય અવગાહનાવાળા પ્રિદેશી સન્યાના પોંચેની પૃચ્છા ? અર્થાત્ તેમના કેટલા પર્યાય છે ? શ્રી ભગવાન્ ઉત્તર આપે છેઃ-હે ગૌતમ ! જઘન્ય અવગાહનાવાળા દ્વિપ્રદેશી સન્યાના અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! શા હેતુથી એમ કહેવાય છે કે જઘન્ય અવગાહનાવાળા દ્વિપ્રદેશી સ્કન્ધાના અનન્ત પર્યાય છે? ન્ય શ્રી ભગવાન્ :–હે ગૌતમ ! જઘન્ય અવગાહનાવાળા એક દ્વિપ્રદેશી જઘન્ય અવગાહનાવાળા મીન પ્રિદેશી સ્કન્ધી દ્રશ્યની અપેક્ષાએ તુલ્ય છે, પ્રદેશેાની અપેાએ પણ તુલ્ય જ થાય છે, બન્ને જઘન્ય અવગાહના વાળા લેવાથી અવગાહનાની દૃષ્ટિએ પણ તુલ્ય થાય છે, કિન્તુ સ્વિતિની અપેાએ ચતુઃસ્ત્યાન म० १०६
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy