SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रमेथबोधिनी टीका पद ५ सू.१३ परमाणु पुद्गलपर्यायनिरूपणम् एवम्-'अह अन्भहिए असंखिजइभागअन्भहिए चा, मंखिजदभागअभहिए वा, संखिज्जगुण अब्भहिए चा, असंखिज्जगुणअभहिए वा' अथाभ्यधिको यदा विवक्षितस्तदा असंख्येयभागाभ्यधिको चा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा भवति इति स्थित्यपेक्षया उक्ता ___ अथ कृष्णवर्णपर्यवैः पट्स्थानपतितत्वमा:-'कालवण्णपज्जवेहिं सिय होणे सिय तुल्ले सिय अब्भहिए' कृष्णवर्णपर्यवैः स्यात्-कदाचित् कश्चिद् हीनो भवति, स्यात्-कदाचित् कश्चित् तुल्यो भवति, स्यात्-कदाचित् कश्चित्अभ्यधिको भवति, तत्र-'जइ हीणे अणतभागहीणे वा, असंखिज्जइभाग हीणे वा, संखिज्जइभागहीणे वा, संखिज्जगुणहीणे वा, असंखिज्जगुणहीणे वा, अणंतगुण हीणे चा' यदा हीनो विवक्षितस्तदा अनन्तभाग हीनो वा, असंख्येयभागहीनो वा, संख्येयभागहीनो वा' संख्येयगुणहीनो रा असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा भवति, तथा च कृष्णादिवर्णपर्यायैः पट्थानपतितत्वं भवति एकस्यापि परमाणु पुद्गलस्य पर्यायानन्त्यस्याविरुद्धत्वात, अथ परमाणोरप्रदेशतया कथं पर्यायानन्त्यम् संभवति पर्यायानन्त्ये नियमतः ख्यात काल तक रह सकता है, अतएच स्थिति की अपेक्षा से एक परमाणु दूसरे परमाणु से चतु:स्थानपतित हीन होता है। अगर अधिक हो तो असंख्यातभाग अधिक, संख्यातभाग अधिक, संख्यात. गुण अधिक अथग असंख्यातगुण अधिक होता है। कृष्ण वर्ण के पर्यायों की अपेक्षा कोई किसी से हीन, कोई किसी से अधिक होता है यदि हीन हो तो अनन्तभाग हीन, असंख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन, असंख्यातगुण हीन, अथवा अनन्तगुण हीन होता है। प्रश्न किया जा सकता है कि प्रदेशहीन परमाणु में अनन्त पर्याय છે અને અધિથી અધિક અસંખ્યાત કાળ સુધી રહી શકે છે, તેથી જ સ્થિતિની અપેક્ષાએ એક પરમાણુ બીજા પરમાણુથી ચતુઃસ્થાન પતિત હીન થાય છે. અગર અધિક થાય તે અસંખ્યાત ભાગ અધિક, સંખ્યાત ભાગ અધિક સંખ્યાત ગુણ અધિક અથવા અસંખ્યાત ગુણ અધિક થાય છે. કૃષ્ણ વર્ણના પર્યાની અપેક્ષાએ કઈ કઈનાથી હીન, કઈ કઈનાથી તુલ્ય અથવા કઈ કઈનાથી અધિક થાય છે. જે હીને ઘાયત અનન્તભાવહીન અસંખ્યાત ભાગહીન સંખ્યાત ભાગહીન સંખ્યાત ગુણહીન અસંખ્યાત ગુણ હીન અથવા અનન્ત ગુણ હીન થાય છે, પ્રશ્ન કરી શકાય છે કે પ્રદેશ હીન પરમાણુમાં અનન્ત પર્યાયને શી રીતે प्र० १०१
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy