SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ५ सू.११ मनुष्यपर्यायनिरूपणम् ७७३ स्पर्शपर्यवैः पट् स्थानपतितो भवति, केवलनाणपज्जवे हिं, केवलदसणपज्जवेदि य तुल्ले' केवलज्ञानपर्यवैः, केवलदर्शनपर्यवैश्वः, तुल्यो भवति, ‘एवं केवलदसणी वि मणूसे भाणियव्वे' एवम्--केवलज्ञानिमनुष्यवदेव, केवलदर्शनी अपि मनुप्यो भणितव्यः, तथा च केवलदर्शनीमलुप्यः केवलदर्शनिनो मनुप्यस्य द्रव्यार्थतया तुल्यः, प्रदेशार्थतया तुल्यः, अवगाहनार्थतया चतुः स्थानपतितः, स्थित्या त्रिस्थानपतितः, वर्णगन्धरसस्पर्शपर्यवे पट्स्थानपतितः, केवलज्ञानपर्यवैः, केवलदर्शनपर्यवैश्व तुल्यो भवति इति भावः, 'वाणमंतरा जहा अमुरकुमारा' वानव्यन्तराः यथा असुरकुमारः प्रतिपादितास्तथा प्रतिपत्तव्याः, “एवं जोइसिय वेमाणिया' एवम्-असुरकुमारवदेव ज्योतिप्कवैमानिका अपि देवाःवक्तव्याः, किन्तु-'णवरं सहाणे ठिईए तिहाणवडिए' नवरम्-पूर्वापेक्षया विशेपस्तु स्वस्थाने स्थित्या-आयुः कर्मानुभवलक्षणस्थित्यपेक्षया, त्रिस्थानपरितो भवति 'भणियव्वे' इति भणितव्यम्, प्रकृतमुपसंहरन्नाह-'से तं जीवपज्जवा ?' ते एते-पूर्वोक्ताः, जीवपर्यवाः प्रज्ञप्ताः इति भावः ॥०११॥ के पर्यायों से षटूस्थानपतित होते हैं। केवलज्ञान के पर्यायों से तुल्य होते हैं, केवलदर्शन के पर्यायों से भी वे तुल्य होते हैं। केवलदर्शनी मनुष्य की वक्तव्यता भी इसी प्रकार की समझलेनी चाहिए, अर्थात् केवलदर्शनी मनुष्य केवलदर्शनी मनुष्य की अपेक्षा द्रव्य से तुल्य, प्रदेशों से तुल्य, अवगाहना से चतुःस्था नपतित, स्थिति से त्रिस्थान पतित, वर्ण गंध रस और स्पर्श के पर्यायों से घटस्थानपतित तथा केवलज्ञान और केवलदर्शन के पर्यायों से तुल्य होता है। वानव्यन्तर देवो की प्ररूपणा असुरकुमारों के समान है। ज्योतिप्कों और वैमानिक देवों की प्ररूपणा भी इसी प्रकार की समझनी चाहिए । विशेषता यह है कि वे स्वस्थान में स्थिति की अपेक्षा વર્ષની આયુવાળા જ થાય છે, વર્ણ, ગધ, રસ અને સ્પર્શના પર્યાથી પટસ્થાન પતિત થાય છે. કેવલ જ્ઞાનના પર્યાયોથી તુલ્ય થાય છે, કેવલ દર્શનના પર્યાથી પણ તુલ્ય થાય છે, કેવલ દર્શની મનુષ્યની વકતવ્યતા પણ આજ પ્રકારે સમજી લેવી જોઈએ અર્થાત્ કેવલ દશની મનુષ્યની અપે. ક્ષાએ દ્રવ્યથી તુલ્ય પ્રદેશોથી તુલ્ય અવગાહનાથી ચતુઃસ્થાન પતિત, સ્થિતિથી ત્રિસ્થાન પતિત, વર્ણ, ગંધ, રસ અને સ્પર્શના પર્યાયોથી પરસ્થાન પતિત તથા કેવલ દર્શનના પર્યાયેથી તુલ્ય થાય છે. વાનવ્યન્તર દેવોની પ્રરૂપણ અસુરકુમારોના સમાન છે. જ્યોતિ અને વિમાનિક દેવેની પ્રરૂપણ પણ એજ પ્રકારે સમજવો જોઈએ. વિશેષતા એ છે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy