SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ७७५ प्रापनासूत्र पृच्छति-से केणटेणं भंते ! 'एवं बुच्चा-केवलनाणीणं मणुस्साणं अर्णता पन्जवा पण्णता ?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावन्, एवम्-उक्तरीत्या, उच्यते यत् केवलज्ञानिनां मनुष्याणामनन्ताः पर्यवाः प्राप्ताः ? इति, भगवान् आह'गोयमा !' हे गौतम ! 'केवलनाणी मणसे केवलनाणिम्स मणूसस्स दबट्याए तुल्ले' केवलज्ञानी मनुष्यः केवलज्ञानिनो मनुष्यस्य व्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणटयार चरहाणवडिए' अवगाहनार्थतया शरीरोच्छ्यापेक्षया चतुःस्थानपतितो भवति, अयं च केवलि समुद्घातापेक्षया उक्तस्तथा च केवलि समुद्रातगतस्य केवलिनो मनुष्यस्य अन्यकेवलिभ्योऽसंख्येयगुणाधिकारगाहनतया तदपेक्षया अन्यकेवलिनाम् असं. ख्येयगुणहीनावगाहनत्वात् 'ठिईए तिढाणवडिए' स्थित्या-स्वस्थानापेक्षया तु शेषाः केवलिनस्त्रिस्थानपतिता भवन्ति, इति स्थित्या त्रिस्थानपतितत्वमुक्तं तेषां संख्येयवर्पायुष्कत्वात्, ‘वण्णगंधरसफासपज्जवेहिं छढाणवडिए' वर्णगन्धरस भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान्-हे गौतम ! एक केवलज्ञानी मनुष्य दूसरे केवल ज्ञानी मनुष्य से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से तुल्य होता है, अवगाहना की दृष्टि से चतुःस्थानपतित होता है । यह कथन केवलिसमुद्घात की अपेक्षा मे समझना चाहिए, क्यों कि केवलिसमुद्घात करता हुआ केवली मनुष्य अन्य केवली मनुष्यों की अपेक्षा असंख्यातगुणी अधिक अवगाहना वाला होता है और उसकी अपेक्षा अन्य केवली असंख्यातगुण हीन अवगाहना वाले होते हैं । स्थिति की अपेक्षा केवली त्रिस्थानपतित हैं, क्योंकि सभी केवली संख्यात वर्ष की आयु वाले ही होते हैं । वर्ण, गंध, रस और स्पर्श શ્રી ભગવાન્ ! હે ગૌતમ અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ' એમ કહેવાનું શું કારણ છે? શ્રી ભગવન–હે ગૌતમ એક કેવલજ્ઞાની મનુષ્ય બીજા કેવલજ્ઞાની મનુષ્યથી દ્રવ્યની દષ્ટિએ તુલ્ય થાય છે. પ્રદેશની દષ્ટિએ તુલ્ય થાય છે, અવગાહનાની દષ્ટિએ ચતુ સ્થાન પતિત થાય છે. આ કથન કેવલી સમુદુઘાતની અપેક્ષાએ સમજવું જોઈએ, કેમકે સમુદુઘાત કરી રહેલ કેવલી મનુષ્ય અન્ય કેવલી મનુષ્યની અપેક્ષાએ અસંખ્યાત ગણી અધિક અવગાહનાવાળા થાય છે અને તેમની અપેક્ષાએ અન્ય કેવલી અસ ખ્યાત ગુણહીન અવગાહનાવાળા થાય છે સ્થિતિની અપેક્ષાએ કેવલી ત્રિસ્થાન પતિત થાય છે. કેમકે સઘળાં કેવલી સંખ્યાત.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy