SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सु. ११ मनुष्यपर्यायनिरूपणम् ७५१ 3 अन्नाणी सुचनाणा वि भाणियव्ये, जहा ओहिनाणी तहा विभंगनाणी वि भाणियव्वे, चक्खुदंसणी, अचक्खुदंसणी य जहा आभिणिवोहियणाणी, ओहिंदंसणी जहा ओहिनाणी, जत्थ नाणा तत्थ अन्नाणा नत्थि, जत्थ अन्नाणा तत्थ नाणानत्थि, जत्थ दंसणा तत्थ गाणा वि अण्णाणा वि, केवलनाणीणं भंते! मणुस्ताणं केवइया पजवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता से केणट्टेणं भंते ! एवं बुच्चइ - केवलनाणीणं मणुस्साणं अनंता पजवा पण्णत्ता ? गोयसा । केवलनाणी मणूसे केवलनाणिस्स मणूसस्स दव्वटुयाए तुल्ले, पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्टाणवडिए, ठिईए तिहाणव डिए, वण्णगंधरसफा लपजत्रेहिं छट्टाणवडिए, केवलनाणपजवेहिं केवलदंसणपजवेहिय तुल्ले, एवं केवलदंसणी वि मणूसे भाणियव्वे, वाणमंतरा जहा असुरकुमारा, एवं जोइसियवेमा गिया नवरं सहाणे ठिईए तिद्वाणवडिए साणियव्वे, से तं जीवपज्जा ॥ सू० ११॥ छाया—जवन्यावगाहनकानां भदन्त ! मनुष्याणां कियन्तः पर्यवाः प्रज्ञप्ताः ? गौतम ! अनन्ताः पर्यवाः प्रज्ञप्ताः, तत् केनार्थेन भदन्त ! एवमुच्यते - जघन्यामनुष्यपर्याय वक्तव्यता शब्दार्थ - (जहण्णोगाहणमाणं भंते! मणुस्खाणं केवइया पज्जवा पण्णत्ता ?) हे भगवन् ! जघन्य अवगाहना वाले मनुष्यों के कितने पर्याय कहे हैं ? (गोमा ! अनंता पजवा पण्णत्ता) हे गौतम | अनन्त पर्याय कहे हैं (से केणट्टेणं संते ! बुच्चइ-जहणोगाहणगाणं મનુષ્ય પર્યાય વક્તવ્યતા पज्जया पण्णत्ता ? ) है ? (गोयमा ! शब्दार्थ - (जहणोगाहणगाणं भंते । मगुम्साणं केवइया हे लगवन् ! धन्य अवगाहनावाणा मनुष्याना ऐसा पर्याय अणंता पज्जवा पण्णत्ता) से गौतम | अनन्त पर्याय छे से केणणं भंते । एवं चुन्चइ-जहण्णोगाहणगाणं मणूस्साणं अणता पज्जत्रा पण्णत्ता ?) से लगवन् ! शा
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy