SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ७०५ प्रमेयबोधिनी टीका पद ५ सू.९, द्वीन्द्रिय पर्यायनिरूपणम् यवैश्व षट्स्थानपतितो भवति, ‘णवरं सहाणे छट्ठाणवडिए' नवरं-पूर्वापेक्षया विशेषस्तु-स्वस्थाने-मध्यमगुणकालकस्थाने पट्स्थानपतितो भवति, ‘एवं चेव पंचवण्णा, दो गंधा, पच रसा, अट्ठफासा भाणियव्या' एवं-पूर्वोक्तरीत्या, पञ्चवर्णाः कृष्णादयः, द्वौ गन्धौ-सुरभ्यसुरभिरूपौ, पञ्चरसा:-अम्लादयः, अष्टौस्पर्शाः-शीतोष्णादयो भणितव्याः-वक्तव्याः, गौतमः पृच्छति-'जहण्णाभिणियोहियनाणीणं भंते ! बेइंदियाणं केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! जघन्याभिनियोधिकज्ञानीनां द्वीन्द्रियाणां कियन्तः पर्यवाः प्रज्ञप्ताः' ? भगवान् आह'गोयमा ! ' हे गौतम ! 'अणता पज्जवा पण्णत्ता' जयन्याभिनिमोधिकज्ञानीनां द्वीन्द्रियाणामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुचई हे भदन्त ! तत्-अथ, नाथन कथं तावत् एवम्-उक्तरीत्या, उच्यते यत्'जहष्णाभिणियोहियनाणीणं वेईदियाणं अणता पज्जवा पण्णत्ता' जघन्याभिशेष वर्णों गंधो, रसों और स्पर्शो से दो ज्ञानों से, दो अज्ञानों से तथा अचक्षुदर्शन के पर्यायों से षट्स्थानपतित होता है । विशेषता यह है कि एक मध्यमगुण काला दूसरे मध्यमगुण काले द्वीन्द्रिय से काले वर्ण के पर्यायों से भी षट्स्थानपतित होता है, क्योंकि मध्यमगुण काला वर्ण अन्तरतम रूप से अनन्त प्रकार का होता है। __इसी प्रकार पांचों वर्णों, दोनों गंधों, पांचों रसों और आठों स्पर्शो का कथन समझ लेना चाहिए गौतम-हे भगवन् ! जघन्य आभिनियोधिकज्ञानी बीन्द्रिय जीवों के कितने पर्याय हैं ? भगवन्- हे गौतम ! अनन्त पर्याय हैं ? गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? સ્પર્શોથી, જ્ઞાનેથી, બે અજ્ઞાનેથી તથા અચક્ષુદર્શનના પર્યાથી ષસ્થાન પતિત થાય છે. વિશેષતા એ છે કે એક મધ્ય ગુણ કાળા બીજા મધ્યમ ગુણ કાળા કીન્દ્રિયથી કાળા વર્ણના પર્યાએથી પણ ષસ્થાન પતિત થાય છે, કેમકે મધ્યમ ગુણ કાળા વર્ણ અન્તરતમ રૂપથી અનંત પ્રકારના થાય છે. એ પ્રકારે પાંચ વર્ણો, બને છે, પાચે રસો અને આઠ સ્પર્શેનું કથન સમજી લેવું જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન જઘન્ય આભિનિધિક જ્ઞાની હીન્દ્રિય ના કેટલા પર્યાય છે? શ્રી ભગવાન–હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! એમ કહેવાનું શું કારણ છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy