SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ৪৩ प्रमेयबोधिनी टीका पद ३ सू.३ गतिद्वारमाश्रित्याल्पबहुत्वम् भावात्, तेभ्यः ‘पच्चत्थिमेणं विसेसाहिया' पश्चिमेन-पश्चिमायां दिशि सिद्धाः विशेषाधिका भवन्ति, अधोलौकिकग्रायेषु मनुष्याणां प्राचुर्यात्, इति 'दारं' दिग्द्वारं १ प्रथमम् समाप्तम् ॥सू० २॥ गतिद्वार वक्तव्यतामूलम्-एएसि णं भंते ! नेरइयाणं तिरिक्खजोणियाणं देवाणं सिद्धाण य पंचगइ अणुवाएणं समासेणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसलाहिया वा ? गोयमा! सव्वत्थोवा भणुस्सा नेरइया असंखेज्जगुणा, देवा असंखेजगुणा, सिद्धा अपंतगुणा, तिरिक्खजोणिया अगौतगुणा, एएसि णं भंते ! नेरइयाणं तिरिवखजोणियाणं तिरिवखजोणीण, मणुस्साणं मणुस्सीणं देवाणं देवीणं सिद्धाण य अटुगइ अणुवाएणं समोसेणं कयरे कय रेहितो अप्पा बा, बहुया वा, तुल्ला वा, विसेसाहिया वा? गोयमा ! सव्वत्थोवाओ, मणुस्सीओ मगुस्सा असंखेज्ज गुणा, नेरड्या असंखेज्जगुगा, तिरिक्ख. जोणिणीओ असंखेज्जगुणाओ, देवा असंखेज्जगुणा, देवीओ संखेज्जगुणाओ, सिद्धा अणंतगुणा, तिरिश्वजोणिया अणंतगुणा । दारं २ ॥सू० ३॥ आरों का विभाग नहीं है-सदा चतुर्थ आरे की सी स्थित रहती है) पश्चिम दिशा मे उनसे भी विशेषाधिक हैं, क्योंकि अधोलौकिक ग्रामों में मनुष्यों की अधिकता होती है ।।२।। प्रथम दिग्द्वार समाप्त (२) गलिहार शब्दार्थ-(एएसिणं भंते ! नेरड्याणं तिरिकान जोणियाणं मणुસ્થિતિ રહે છે. પશ્ચિમ દિશામાં તેમનાથી પણ વિશેષાધિક છે, કેમકે અધોલેકિક ગામમાં મનુષ્યની અધિકતા હોય છે ૨ ! પ્રથમ દિગ્દાર સમાપ્ત __(२) तिहार हाथ-(एएसि णं मंते। नेरइयाणं तिरिवखजोणियाणं मनुरसाणं देवाणं
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy