SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ६०२ प्रशापनासूत्रे गन्धरसस्पर्शमत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनपर्यवंश्च बनम्पतिकायिकः पट्टप्थानपतितो भवति तथा च वर्णगन्धादि पर्यवेरेको वनस्पतिकायिको वनस्पनिसायिकान्तरापेक्षया अनन्तभागहीनो वा, असंख्येयभागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा भवति, अनन्तभागाभ्यधिको वा, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा, अनन्तगुणाभ्यधिको वा भवति इत्यर्थः, प्रकृतमुपसंहरन्नाह-'से गएणद्वेणं गोयमा ! एवं बुच्चई' हे गौतम ! तत्-तस्मात्कारणात् एतेनार्येन-उपर्युक्तरूपेण, एवमुक्तरीत्या उच्यते - 'वणस्सइकाइयाणं अणंता पज्जवा पण्णत्ता' वनस्पतिकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः-प्रतिपादिताः सन्तीत्याशयः । ॥ ४॥ ____ द्वीन्द्रियादि पर्यायवक्तव्यतामूलम्-बेइंदियाणं पुछा, गोयमा ! अणंता पज्जवा पण्णता, से केणटेणं भंते! एवं वुच्चई वेइंदियाणं अणंता पज्जका पण्णता? गोयमा ! बेइंदिए वेइंदियस्त दवट्टयाए तुल्ले एएसट्याए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अभहिए जइ हीणे असंखिज्जइ भागहीणे वा संखिज्जड्भाग हीणे वा संखिज्जइगुणहीणे वा असंखिज्जइगुणहीणे वा अह अमहिए कायिक दूसरे वनस्पतिकायिक की अपेक्षा वर्ण आदि पर्यायों की दृष्टि से अनन्तभाग हीन, असंख्यातलाग हीन, संख्यातभाग हीन, संख्यातगुण हीन, असंख्यातगुण हीन या अनन्तगुण हीन होता है और यदि अधिक हो तो अनन्तभाग अधिक, असंख्यातमाग अधिक, संख्यातभाग अधिक, संख्यातगुण अधिक, असंख्यात गुण अधिक अथवा अनन्तगुण अधिक होता है। इस कारण, हे गौतम ! ऐसा कहा जाता है कि वनरपतिकायिक जीवों के अनन्त पर्याय हैं ॥४॥ અસંખ્યાતભાગ હીન, સંખ્યાત ભાગહીન, સા ખ્યાત ગુણહીન, અસંખ્યાત ગુણ હીન અગર અનન્ત ગુણહીન થાય છે અને જે અધિક થાય તે અનન્ત ભાગ અધિક, અસંખ્યાત ભાગ અધિક, સંખ્યાત ભાગ અધિક, સંખ્યાત ગુણ અધિક અસંખ્યાતગુણ અધિક અથવા અનન્તગુણ અધિક હોય છે. એ કારણે હે ગૌતમ ! એવું કહેવાય છે કે વનસ્પતિ કાયિક જીવોના અનન્ત પર્યાય છે | ૪
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy