SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ६६८ प्रशापासू ज्ञानाचक्षुर्दर्शन पर्यवैः रेकस्तेजः कायिकस्तेजः कायिकान्तरापेक्षया अनन्तभागहीनो वा, असंख्येयभागहीनो वा संख्येग रागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो चा, अनन्तगुणहीनो वा भवति इत्यर्थः, गौतमः पृच्छति'वाउकाइयाणं पुच्छा ?' वायुकायिकानां कियन्तः पर्यवा प्रज्ञप्ताः ? इति पृच्छा, भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! 'वाउकायाणं अनंता पज्जवा पण्णत्ता' वायुकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र कारणं पृच्छति - 'से केणद्वेणं भंते ! एवं बुच्चइ' हे गदन्त ! तत् केनार्थेन - कथं तावत्, एवमुच्यते 'वाउकाइयाणं अनंता पज्जवा पण्णत्ता ?' वायुकायिकानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः इति ? भगवान् उत्तरयति - 'गोयमा !" हे गौतम ! 'वाउकाइए वाउका - यस्स दव्वट्टयाए तुल्ले' वायुकायिको वायुकायिकान्तरस्य द्रव्यार्थतया तुल्यो भवति 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए उद्वाणवडिए ' अवगाहनार्थतया शरीरोच्छ्रयार्थतया वायुकायिकः चतुःस्थानपतितो भागहीन, संख्यात भाग हीन, संख्यातगुण हीन, असंख्यातगुण हीन या अनन्तगुण हीन होता है । इसका कारण तेजस्कायिकों के पर्याय अनन्त कहे गए हैं । गौतम भगवन् ! वायुकायिकों के पर्याय कितने कहे हैं । भगवान् गौतम !, अनन्त पर्याय कहे हैं । गौतम - भगवन् ! किस हेतु से ऐसा कहा जाता है कि वायुकायिकों के अनन्त पर्याय कहे हैं ? भगवान् हे गौतम! एक वायुकायिक दूसरे वायुकायिक की अपेक्षा द्रव्य की अपेक्षा से तुल्य है और प्रदेशों की अपेक्षा से भी तुल्य होता है, मगर अवगाहना की अपेक्षा उनमें तुल्यता नहीं होती । एक वायुकायिक दूसरे वायुकायिक से चतुःस्थानपतित हीन સખ્યાત ગુહીન, અસખ્યાત ગુણુહીન અગર અનન્ત ગુણુ હીન થાય છે. એ કારણે તેજસ્કાયિકાના પર્યાય અનન્ત કહેલા છે. શ્રી ગૌતમસ્વામી—ભગવન્ ! વાયુકાયિકાના પર્યાય કેટલા કહ્યા છે ? શ્રી ભગવાન્—ગૌતમ ! અનન્ત પર્યાય કહ્યા છે. શ્રી ગૌતમસ્વામી-ભગવત્ યા હેતુથી એવું કહેવાય છે કે વાયુકાયિકાના અનન્ત પર્યાય કહ્યા છે? શ્રી ભગવાન—ગૌતમ ! એક વાયુકાયિક બીજા વાયુકાયિકની અપેક્ષાએ તુલ્ય છે અને પ્રદેશેાની અપેક્ષાએ પણ તુલ્ય અને છે. પણ અવગાહનાની અપેક્ષાએ તેમનામા તુતા હૈતી નથી. એક વાયુકાયિક ખીજા વાયુકાયિકથી શ્ર્ચતુઃસ્થાન પતિત હીન અગર અધિક બને છે, અગર હીન છે તા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy