SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५६० प्रशापनासूत्रे यिकापेक्षया स्यात्-कदाचित् हीनो भवति, स्यात्-कदाचित् तुल्यो भवति, स्यात्-सादाचित् अभ्यधिको भवति, तदेव हीनाधिकत्वं विशदयितुमाह "जइ हीणे अणंतभागहीणे वा तत्र यदा एको नैरयिकः कृष्णवर्णपर्यवैः अन्य नैरयिकापेक्षया हीनो विवक्षितो भवति तदा स तदपेक्षयाऽनन्तमागहीनो वा भवति, 'असंखेजभागहीणे वा' असंख्येय भागहीनो वा भवति, 'संखेज्जगुणहीणे वा' संख्येयगुणहीनो वा भवति 'असंखेज्जगुणहीणे वा' असंख्येयगुणहीनो वा भवति, 'अणंत गुणहीणे वा' अनन्तगुणहीनो वा भवति, 'अह अभहिए, अणंतभागमभहिए वा' अथैको नैरयिका अन्य नैरयिकापेक्षया कृष्णवर्ण पर्यवैरभ्यधिको यदि विवक्षितस्तदा स तदपेक्षया अनन्तभागाभ्यधिको वा भवति, 'असखेज्जभागममहिए वा' असंख्येयभागाभ्यधिको वा भवति 'संखेज्जभागममहिए वा' संख्येयभागाभ्यधिको वा भवति 'संखेज्जगुणमभहिए वा' संख्येयगुणाभ्यधिको वा भवति 'असंखेज्जगुणमम्महिए वा' असंख्येयगुणाभ्यधिको वा भवति, 'अणंतगुणमभहिए वा' अनन्तगुणाभ्यधिको वा भवति, एत्र भावापेक्षया हीनत्वाभ्यधिकत्व प्ररूपणे हानौ वृद्धौ च प्रत्येकं षट् स्थानपतितत्वं भवति, दूसरे नारक से हीन होता है, कोई किसी से तुल्य होता है और कोई किसी से अधिक होता है । इस कथन का स्पष्टीकरण करते हैंयदि एक नारक दूसरे नारक से कृष्णवर्ण के पर्यायों से हीन होता है तो अनन्तभाग हीन होता है, असंख्यातभाग हीन होता है, संख्यातभाग हीन होता है, संख्यातगुण हीन होता है, असंख्यातगुण हीन होता है या अनन्तगुण हीन होता है । अगर अधिक होता है तो अनन्तभाग अधिक होता है, असंख्यातभाग अधिक होता है, संख्यातभाग अधिक होता है, संख्यातगुण अधिक होता है, असंख्यातगुण अधिक होता है या अनन्तगुण अधिक होता है यह षट स्थानपतित हीनता और अधिकता है । इस षट् स्थानपतित हीनाઅપેક્ષાએ એક નારક બીજા નારકથી હીન હોય છે કે ઈ મેઈનાથી તુલ્ય હોય છે અને કઈ કઈનાથી અધિક હોય છે. એ કથનનું સ્પષ્ટી કરણ કરે છે જે એક નારક બીજા નારકથી કૃષ્ણ વર્ણના પર્યાયથી હીન હોય છે તે અનંત ભાગ હીન હોય છે. અસંખ્યાત ભાગહીન હોય છે. સંખ્યાત ભાગ હીન હોય છે. સ ખ્યાત ગુણ હીન હોય છે, અસંખ્યાત ગુણ હીન હોય છે અગર અનન્તગુણ હીન હોય છે. અગર અધિક હોય તો અનન્ત ભાગ અધિક હોય છે. અસંખ્યાત ભાગ અધિક હોય છે, સ ખ્યાતગુણ અધિક હોય છે, અસંખ્યાત ગુણ અધિક હોય છે અગર અનન્ત ગુણ અધિક હોય છે. આ છ સ્થાન પતિત હીનતા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy