SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३९ परमाणुपुद्गलानामल्पवहुत्वम् .. ३९९ असंख्येयगुणकालकानाम् 'अणंतगुणकालगाण य पोग्गलाणं' अनन्तगुणकालकानाञ्च पुद्गलानां मध्ये, 'दयट्टयाए, पएसट्टयाए, दवट्टपएसट्टयाए य' द्रव्यार्थतया, प्रदेशार्थतया, 'द्रव्यार्थप्रदेशार्थतया च 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, वहुया, वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका भवन्ति ! भगवान् पूर्वोक्त व्यपदेशेन उत्तरयति 'गोयमा' हे गौतम ! 'जहा पोग्गला तहा भाणियव्या' यथा प्राक् पुद्गलाः भणिताः प्रतिपादितास्तथा एक गुणकालका अपि भणितव्याः-प्रतिपादयितव्याः, तर्था च व्यपदेशस्वरूपं यथा-'सव्वत्थोवा अणंतपएसियां खंधा एगगुणकालगा' सर्वस्तोका:-अनन्तप्रदेशिकाः स्कन्धाः एकगुणकालकाः, 'परमाणुपोग्गला दबट्टयाए एगगुणकालगा अणतगुणा' परमाणुपुद्गलाः द्रव्यार्थतया एकगुणकालका अनन्तगुणाः, 'संखेज्जपएसिया खंधा एगगुणकालगा संखेज्जगुणा' संख्येयप्रदेशिकाः स्कन्धाः एकगुणकालकाः संख्येयगुणाः, 'असंखेज्जपएसिया खंधा एगगुणकालगा असंखेज्जगुणा' असंख्येयप्रदेशिकाः स्कन्धाः संख्यात गुण काले, असंख्यात गुण काले और अनन्त गुण काले पुद्गलों में से द्रव्य, प्रदेश और द्रव्य-प्रदेश दोनों की विवक्षा से कौन किस की अपेक्षा अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! पहले सामान्य पुगलों के विषय में जो वक्तव्यता कही गई है, वही एक गुण काले पुगलों के विषय में भी समझना चाहिये । वह वक्तव्यता इस प्रकार जानना चाहिये सब से कम द्रव्यार्थ रूप से अनन्तगुण काले पुद्गल हैं। उन से द्रव्यार्थरूप से एक गुण काले पुद्गल अनन्तगुणा हैं । उन से द्रव्यार्थरूप से संख्यात गुण काले पुद्गल संख्यातगुणा हैं। उन से द्रव्यार्थरूप से असंख्यातगुण काले पुद्गल असंख्यातगुणा हैं। પ્રદેશ, અને દ્રવ્યપ્રદેશ બન્નેની વિવક્ષાથી કેણ કેનાથી અલ્પ, વધારે તુલ્ય અગર તે વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર આપતાં કહે છે કે હે ગૌતમ ! પહેલાં સામાન્ય પુદ્ગલેના સંબંધમાં જે કથન કરવામાં આવેલ છે. એ જ કથન એક ગુણ કાળા પુદ્ગલેના સંબંધમાં પણ સમજવું. તે કથન આ પ્રમાણે છે. સૌથી ઓછા દ્રવ્યા પણુથી અનંત ગણા કાળા પુદ્ગલ છે. તેનાથી દ્રવ્યાર્થ પણાથી એક ગુણ કાળા પુદ્ગલ અનંત ગણુ છે. તેનાથી દ્રવ્યા પણાથી સંધ્યાતગણી કાળા પુદ્ગલ સંખ્યાતગણુ છે. તેનાથી દ્રવ્યથાર્થ પણાથી અસંખ્યાતગણ કાળા પુદ્ગલ અસંખ્યાત ગણા છે.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy