SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रशापनाम ___टीका-अथ विशेषरूपेण दिगनुपातेन जीवानामल्पवहुत्वं प्ररूपियतुमाह'दिसाणुवाएणं सव्वत्थोवा पुढविकाइया दाहिणेणं' दिगनुपातेन दिशोऽनुगृत्य, दिगपेक्षयेत्यर्थः, सर्वस्तोकाः-सर्वेभ्योऽल्पाः, पृथिवीकायिकाः प्ररूप्यमाणा दक्षिणेन-दक्षिणस्यां दिशि भवन्ति तत्र कारणन्तु-यत्र घनं स्थानं तत्र वयः पृथिवीकायिकाः, यत्र तु रन्धं तत्र अल्पाः भवन्ति, दक्षिणस्यां दिगि बहनां भवनपतिभवनानां, बहनाश्च नरकावासानां सत्वेन रन्ध्रबाहुल्य संभवात् दक्षिणम्यां दिशि पृथिवीकायिकाः सर्वस्तोका भवन्तीत्याशयः, 'उत्तरेणं विसेसाहिया' दक्षिणदिगपेक्षया उत्तरेण उत्तरस्यां दिशि विशेपाधिकाः भवन्ति, उत्तरस्यां दिशि दक्षिणदिगपेक्षया अल्पानामेव भवनपतिभवनानां स्तोकानामेव नरकावासानां सरवेन धनस्थानबाहुल्यसंभवेन बहवः पृथिवीकायिका भवन्ति इति छिमेणं संखेज्जगुणा) पूर्व में संख्यात गुणा है (पच्चत्धिमेणं विसेसाहिया) पश्चिम में विशेषाधिक हैं। टीकार्थ-अब विशेष रूप से दिशाओं की अपेक्षा से जीवों के अल्पबद्दुत्व की प्ररूपणा की जाती है दिशाओं की अपेक्षा विचार करने पर दक्षिण दिशा में सब से कम पृथिवीकायिक जीव हैं । इसका कारण यह है कि जहां ठोस स्थान होता है वहाँ पृथिवीकायिक जीव बहुत होते हैं और जहां छिद्र या पोल होती है वहां थोडे होते हैं । दक्षिण दिशा में बहुत-से भवनपनियों के भवन और नारकावास होने के कारण रंधों की यह लता है । इस कारण दक्षिण दिशा की अपेक्षा उत्तर दिशा में पृथिवीकायिक विशेषाधिक हैं, क्यों कि उत्तर में दक्षिण दिशा की अपेक्षा भवनपतियों के भवन और नारकावास कम हैं । अतएव वहां सघन || ટીકાઈ–હવે વિશેષ રૂપે દિશાઓની અપેક્ષાથી છના અલ્પબદ્ધત્વની પ્રરૂપણ કરાય છે. દિશાઓની અપેક્ષાએ વિચાર કરવાથી દક્ષિણ દિશામાં બધાથી ઓછા પૃથ્વિકાયિક જીવ છે. તેનું કારણ એ છે કે જ્યા નકકર સ્થાન હોય છે ત્યાં પૃધ્ધિકાયિક જીવ ઘણું હોય છે અને જયાં છિદ્ર કે પિલ હોય છે ત્યા થડા હોય છે. દક્ષિણ દિશામાં ઘણું ભવનપતિના ભવન અને નારકાવાસ હોવાના કારણે ૨ ધોની વિપુલતા છે. તે કારણે દક્ષિણ દિશામાં પૃથ્વીકાયિક બધાથી ઓછા છે. દક્ષિણ દિશાની અપેક્ષાએ ઉત્તર દિશામાં પૃથ્વીકાયિક વિશેષાધિક છે. કેમકે ઉત્તરમાં દક્ષિણ દિશાની અપેક્ષાએ ભવનપતિના ભવન અને નારકા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy