SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६२ प्रधानाहरे टीका-अथ बन्धद्वारमधिकृत्याल्पवहुत्वं प्ररूपयितुमाह-एएसि णं भंते ! जीवाणं' हे भदन्त ! एतेषां खलु जीवानाम् 'आउयस्स कम्मस्स 'वंधगाणं' आयुष्यस्य कर्मणो बन्धकानाम्, 'अबंधगाणं' अवन्धकानाम्, 'पज्जत्ताणं' पर्याकानाम्, 'अपज्जत्ताणं' अपर्याप्तकानाम्, 'सुत्ताणं' सुप्तानाम्, 'जागराणं जाग्रताम्, 'समोहयाणं' समवहतानाम्, 'असमोहयाणं' असमवहतानाम्, 'सायावेयगाणं' सातावेदकानाम्, 'असायावेयगाणं' असातावेदकानाम् 'इंदिओवउत्ताणं' इन्द्रियोपयुक्तानाम् 'नो इंदिओवउत्ताणं' नो इन्द्रियोपयुक्तानाम् 'सागारोवउत्ताणं' साकारोपयुक्तानाम्, 'अणागारोवउत्ताण य' अनाकारोपयुक्तानां च मध्ये 'कयरे कयरहितो' कतरे कतरेभ्यः, 'अप्पा वा, वहुया वा, तुल्ला या, विसेसाहिया वा?' अल्पा वा, बहुका वा, तुल्या वा, विशेपाधिका वा भवन्ति ?' भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा आउयस्स कम्मस्स किया जाता है-- टीकार्थ-श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन आयु कर्म का बंध करने वाले, आयुकर्म का बन्ध न करने वाले, पर्याप्तक, अपर्याप्तक, सुप्त, जागृत, समुद्घात को प्राप्त अर्थात् समुद्घात करते हुए, समुद्घात न करते हुए, साता का वेदन करने वाले, असाता का वेदन करने वाले, इन्द्रियों के उपयोग के उपयुक्त, नो इन्द्रिय के उपयोग वाले, साकारोपयोग अर्थात् ज्ञानोपयोग वाले, अनाकारोपयोग अर्थात् दर्शनोपयोग वाले जीवों मे कौन किससे अल्प, बहुत, तुल्य अथवा विशेपाधिक हैं। श्री भगवान उत्तर देते हैं-हे गौतम ! सब से कम जीव आयुकर्म के बन्धक हैं, क्योंकि आयुकर्म के रन्ध का काल प्रतिनियत और स्वल्प કરવામાં આવ્યું છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે હે ભગવન્ આ આયુકમને બંધ ન કરવાવાળા પર્યાપક અપર્યાપક સુમ, જાગૃત-સમુદ્દઘાતને પ્રાપ્ત અર્થાત્ સમૃદુઘાત કરતો હોય તેવા સમુદ્દઘાત ન કરતા હોય તેવા સાતા વેદન કરતા હોય તેવા, અસાતા વેદન કરવાવાળા. ઈન્દ્રિયેના ઉપયોગથી ઉપયુક્ત ને ઈન્દ્રિયોના ઉપયોગવાળા સાકરે પગ એટલે કે જ્ઞાનોપયોગવાળા અનાકારાગોગ એટલે કે દર્શને પગવાળા જમા કે જેનાથી અલ્પ धारे-तुझ्य-मया विशेषाधि छ.? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ સૌથી ઓછા જીવ આયુર્મને બંધ કરવાવાળા છે. કેમકે આયુકમના બંધનો કાલ પ્રતિનિયત અને સ્વ૯૫
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy