SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २५८ प्रजापनासूत्रे भवति अनन्तानां जीवद्रव्याणाम् सद् भावात्, ‘से चेव पएसट्टयाए असंखेज्जगुणे' स चैव-जीवास्तिकायः प्रदेशार्थतया असंख्येयगुणो भवति, प्रतिजीवमसंख्येयानां प्रदेशानां सद्भावात्, तस्मादपि प्रदेशार्थिकजीवास्तिकायात् 'पोग्गलत्यिकाए दव्यद्वयाए अणंतगुणे' पुद्गलास्तिकायो द्रव्यार्थतया अनन्तगुणो भवति, प्रति जीवप्रदेशम् ज्ञानावरणीयदर्शनावरणीयादिकर्मपुद्गलस्कन्धानामपि अनन्तानां सद्भावात्, ‘से चेव पएट्टयाए अयंखेजगुणे' स चैव पुद्गलास्तिकायः प्रदेशा र्थतयाऽसंख्येयगुणो भवति, प्रागुक्तयुक्तः वक्ष्यमाणवचनप्रामाण्यात, तस्मादपि 'अद्धासमए दबट्ठपएसटगाए अणंतगुणे' अद्भासमयो द्रव्यार्यप्रदेशार्थतया अनन्तगुणो भवति, प्रागुक्तयुक्तेः, तस्मादपि-'आगासत्थिकाए पएसद्वयाए अणंतगुणे' आकाशास्तिकायः प्रदेशार्थतया अनन्तगुणो भवति, सर्वास्वपि दिक्षु आकाशास्तिकायस्यानन्ताभावात् । अद्धासमयस्य च मनुष्यक्षेत्रमात्र सद्भावात्, इति 'दारं एकोनविंशम् अस्तिकायद्वारम् समाप्तम् ॥ सू० २६ ॥ हैं। जीवास्तिकाय प्रदेशों की अपेक्षा असंख्यातगुणा है, क्योंकि एकएक जीव के असंख्यात-असंख्यात प्रदेश होते हैं। प्रदेशरूप जीवास्तिकाय से द्रव्य रूप पुनलास्तिकाय अनन्तगुणा है, क्योंकि जीव के एक-एक प्रदेश के साथ अनन्त-अनन्त कर्म पुद्गल द्रव्य संबद्ध हैं। द्रव्यरूप पुद्गलास्तिकाय की अपेक्षा प्रदेशरूप पुद्गलास्तिकाय असंख्यात गुणा है । इस विषय में युक्ति पहले कही जा चुकी है, आगे कहा जाने वाला वचन इस विषय में प्रमाण है। उसकी अपेक्षा भी अद्धासमय गव्य और प्रदेश से अनन्त गुणा है । इस विषय में भी युक्ति पहले कही जा चुकी है। अद्वासमय की अपेक्षा आकाशास्तिकाय प्रदेशों की दृष्टि से अनन्तगुणा है, क्योंकि आकाशास्तिकाय सभी दिशाओं में अनन्त है, उसकी कहीं कोई सीमा नहीं है जब कि કેમકે જીવ દ્રવ્ય અનન્ત છે જીવાસ્તિકાય પ્રદેશોની અપેક્ષાએ અસંખ્યાતગણું છે, કેમકે એક-એક જીવના અસ ખ્યાત–અસંખ્યાત પ્રદેશ થાય છે. પ્રદેશ રૂ૫ જીવાસ્તિકાયથી દ્રવ્ય રૂપ પુદ્ગલારિતકાય અનન્તગણ છે, કેમકે જીવનો એકએક પ્રદેશની સાથે અનન્ત અનત કર્મ પુદ્ગલ દ્રવ્ય સંબદ્ધ છે. દ્રવ્ય રૂપ પુદ્ગલાસ્તિકાયની અપેક્ષાએ પ્રદેશ રૂપ પગલાસ્તિકાય અસંખ્યાતગણું છે. આ વિષયમાં યુક્તિ પહેલા કહેવાએલી છે, આગળ કહેવામાં આવનારા વચન આ વિષયમાં પ્રમાણ છે. તેની અપેક્ષાએ પણ અદ્ધાસમય દ્રવ્ય અને પ્રદેશથી અનન્તગણ છે. આ વિષયમાં પણ યુકિત પહેલા કહેવાઈ ગઈ છે અદ્ધાસમયની અપેક્ષાએ આકાશાસ્તિકાય પ્રદેશોની દષ્ટિથી અનન્તગણુ છે, કેમકે આકાશાસ્તિકાય
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy