________________
प्रमेयवोधिनी टीका पद ३ सृ. २६ धर्माधर्मास्तिकायादि जीवापबहुत्वम् कस्य पुद्गलास्तिकाय प्रदेशस्य पूर्वोक्तानुसारेण ततद् द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्तानामतीताद्धासमयानाम् अनन्तनामनागतसमयानां सद्भावात्, तस्मादपि - 'आगासत्थिकाए परसट्टयाए अनंतगुणे' आकाशास्तिकायः प्रदेशार्थतया अनन्तगुणो भवति, सर्वापेक्षयापि अलोकस्य अनन्तत्वसद्भावात् इत्याशयः, अथ प्रत्येकं धर्मास्तिकायादीनाम् इव्यार्थ प्रदेशार्थनाऽल्पबहुत्वं प्ररूपयितुमाह'एयरस णं भंते ! धम्मत्थिकायस्स' गौतमः पृच्छति - हे भदन्त ! एतस्य खलु धर्मास्तिकायस्य' 'दव्यद्वप एसट्टयाए' द्रव्यार्थ प्रदेशार्थतया 'कयरे कमरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुकावा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा ' हे गौतम ! 'सव्वत्थोवे एगे धम्मत्थिकाए दव्बट्टयाए' सर्वस्तोकः सर्वेभ्योऽल्पः क्योंकि एक-एक पुद्गलास्तिकाय के पहले कहे अनुसार विभिन्न ror क्षेत्र काल और भाव के सम्बन्ध के कारण अतीत और अनागत समय अनन्त - अनन्त हैं । अद्धाकाल की अपेक्षा आकाशास्तिकाय प्रदेशों की दृष्टि से अनन्तगुणा है, क्योंकि लोकाकाश अनन्त - असीम हैं ।
अव धर्मास्तिकाय आदि का द्रव्य और प्रदेश - दोनों की अपेक्षा से अल्पबहुत्व प्ररूपित करते हैं
२५१
श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! इस धर्मास्तिकाय hor और प्रदेश में से कौन किससे अल्प, बहुत, तुल्य या विशेबाधिक हैं ? भगवान् उत्तर देते हैं - हे गौतम! धर्मास्तिकाय द्रव्य की अपेक्षा सब से कम अल्प एक है और प्रदेशों की अपेक्षा वह असंख्यात गुणा हैं |
श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! अधर्मास्तिकाय के द्रव्य और प्रदेशों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक કેમકે એક એક પુદ્ગલાસ્તિકાયના આગળ કહ્યા અનુસાર, વિભિન્ન દ્રવ્ય, ક્ષેત્ર, કાલ અને ભાવના સમ્બન્ધના કારણે અતીત અને અનાગત સમય અનન્ત અનન્ત છે. અદ્ધાકાળની અપેક્ષાએ આકાશાસ્તિકાય પ્રદેશેાની દૃષ્ટિએ અનન્ત ગણા છે, કેમકે અલાકાકાશ અનન્ત અસીમ છે.
હવે ધર્માસ્તિકાય આદિના દ્રવ્ય અને પ્રદેશ ખન્નેની અપેક્ષાએ અલ્પ અહુત્વ પ્રરૂપિત કરે છે
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવન ! આ ધર્માસ્તિકાયના દ્રવ્ય અને પ્રદેશામાં કેણુ કાનાથી અલ્પ, ઘણા, તુલ્ય અગર વિશેષાધિક છે ?
શ્રી ભગવાન્ ઉત્તર આપે છે-હે ગૌતમ 1 ધર્માસ્તિકાય દ્રવ્યની અપેક્ષાએ