SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद३ सू २५ भयाभन्यादि जीवाल्यवहुत्वम् - " उक्कोसए परित्ताणतए रूवे पक्खिसे जहन्नयं जुत्ताणतयं होइ, अभवसिद्धियावि तत्तिया चेव" इति, उत्कृष्टेन परीतानन्तके रूपे प्रक्षिप्ते जघन्ययुक्तानन्तकं भवति, अभवसिद्धिकाश्चापि तृतीयाश्चैव" इति, तेभ्यः 'नो भवसिद्धिया नो अमवसिद्धि या अंगतगुगा' नो भवसिद्धिक नोऽभवसिद्धिका अनन्तगुणा भान्ति, सिद्धानामेव तदुभयप्रतिषेधविशिष्टतया तेपाम् अजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात् तेभ्योऽपे-'भवसिद्धिया अगंतगुणा' भवसिद्धिकाः अनन्तगुणा भान्ति, एकस्य भव्यनिगो इस्यानन्तभागकल्पानां सिद्धानां भव्यजीवराशिनिगोदानाञ्च लोके ऽसंख्येयत्वात् 'दार' विशम् भवसिद्धिकद्वारं समाप्तम् ।।सू० २५ ॥ अस्तिकायद्वारवक्तव्यतामूलम्-एएसिणं भंते ! धम्माथिकाय अधमथिकाय आगा. सस्थिकाय जीवस्थिकाय पोग्गलस्थिकाय अद्धासमयाणं दवट्टयाए कयरे कयरे हितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयसा ! धम्मत्थिकाए, अधम्मत्थिअभवसिद्धिक अर्थातू अभव्य हैं, क्योंकि वे जघन्य युक्तानन्त प्रमाण वाले हैं । अनुयोगद्वार सूत्र में कहा है-'उत्कृष्ट परीतानन्त में एक संख्यो मिलाने से जघन्य युक्तानन्त का प्रमाण आता है, अभव्य जीव उतने ही है।' नो भवसिद्धिक-लो अभवसिद्धिक उनसे अनन्तगुणा अधिक हैं, क्योकि जो भव्य भी नहीं और अभव्य भी नहीं, ऐसे जीव सिद्ध हैं और वे अजधन्योत्कृष्ट युक्तानन्त संख्या वाले हैं । उन की अपेक्षा भी भवसिद्धिका अथील भव्य जीव अनन्तगुणा हैं, क्योंकि सिद्ध एक भव्य निगोद राशि के अनन्तवें भाग हैं, और ऐसी भव्य निगोद राशि लोक में असंख्यात है। २०वां भवसिद्धिकद्वार सम्पूर्ण।२५। અર્થાત્ અભવ્ય છે, કેમકે તેઓ જઘન્ય યુકતાનંત પ્રમાણ વાળા છે, અનુગદ્વાર સૂત્રમાં કહ્યું છે-“ઉત્કૃષ્ટ પરીતાનન્ત મા એક સંખ્યા મેળવવાથી જઘન્ય યુકતાનન્તનું પ્રમાણ આવે છે, અભવ્ય જીવ એટલાજ છે, ને ભવસિદ્ધિક ને અભવસિદ્ધિક તેઓથી અનન્તગણ અધિક છે. કેમકે જે ભવ્ય પણ નથી અને અભવ્ય પણ નથી, એવા જીવ સિદ્ધ છે અને તેઓ અજઘન્યોત્કૃષ્ટ ચુક્તાનન્ત સંખ્યા વાળા છે. તેમની અપેક્ષાએ પણ ભવસિદ્ધિક અર્થાત ભવ્ય જીવ અનન્ત ગણે છે, કેમકે સિદ્ધ એક ભવ્ય નિગોદ રાશિના અનન્ત ભાગ છે–અને આવી ભવ્ય નિગદ રાશિ લેકમાં અસંખ્યાત છે. વીસ ભવસિદ્ધિકદ્વાર સંપૂર્ણ છે ૨૫ છે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy