SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१६ मापनासूत्रे दंसणी ' चक्षुर्दर्शनिनाम् 'अचगणी' अचक्षुर्दर्शनिनाम् 'ओहिदयणीण' अवधिदर्श निनां 'केवलसणीण य' केवलदर्शनिनां च मध्ये 'करे करेहिंनो' कतरे कतरेभ्यः 'आपा वा, बहुया वा, तुल्ला वा विसेसारिया वा ?" अल्पा वा बहुकावा, तुल्या वा विशेषाधिका वा भवन्ति ? भगवान उत्तरयति - 'गोयमा' हे गौतम ! 'सन्वत्थोवा जीवा ओहिंगणी' सर्वस्तोकाः सर्वेभ्योऽल्पाः, जीवाः अवधिदर्शननो भवन्ति, देवनैरयिकाणां कतिपयानाञ्च संज्ञि पश्चेन्द्रिय तिर्यग्योनिक मनुष्याणामवधिदर्शन सद्भावात् तेभ्यश्च 'चक्खुणी असंखेज्जगुणा' चक्षुEffectsसंख्येयगुणा भवन्ति संवेषां देवनारकमनुष्याणां तिर्यग्योनिक पञ्चन्द्रियाणाम् असंज्ञितिर्यग्योनिकपञ्चेन्द्रियाणाम् चतुरिन्द्रियाणाञ्च चक्षुर्दर्शन सद्भावान्, तेभ्योऽपि केवलसणी अनंतगुणा' केवलदर्शननः सिद्धादयोऽनन्तगुणा भवन्ति, सिद्धानामनन्तत्वात्, तेभ्योऽपि 'अराणी अनंतगुणा' अचक्षुर्दर्शनिमोऽनन्तगुणा भवन्ति, वनस्पतिकायिकानां सिद्धेभ्योऽपि अनन्तत्वात्, इत्याशयः, ‘दारं' एकादशम् दर्शनद्वारम् समाप्तम् ११ ॥ सू० १६॥ श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन ! इन चक्षुदर्शनी, अचक्षुदर्शनी, अवधिदर्शनी और केवलदर्शनी जीवों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम जीव अवधिदर्शन वाले हैं, क्योंकि देवों, नारकों और कतिपय संज्ञी पंचेन्द्रिय तिर्यचों तथा मनुष्यों को ही अवधिदर्शन होता है । उनकी अपेक्षा चदर्शनी असंख्यानगुणा है, क्योंकि सभी देवों, सभी नारकों, सभी मनुष्यों और सभी पंचेन्द्रिय तिर्यचों में तथा चक्षुरिन्द्रिय जीवों में चक्षुदर्शन पाया जाता है । चक्षुदर्शनी जीवों की अपेक्षा केवलदर्शनी अनन्तगुणा हैं, क्योंकि मिट्ट जीव अनन्त गुणा हैं, और केवलदर्शनियों की अपेक्षा अचदर्शनी अनन्तगुणा દર્શની, અવધિદર્શની અને કેવલ દર્શીની છામા ડાણુ કાનાથી અલ્પ ઘણા તુલ્ય અગર વિશેષાધિક છે ? શ્રી ભગવાન્ ઉત્તર આપે છે –હે ગૌતમ ? બધાથી ઓછા જીવ અવધિદન વાળા છે, કેમકે દેવ, નારકા અને કેટલાક રા ની પચેન્દ્રિય તિય ચે તથા મનુષ્યને જ અવધિ ઢ`ન થાય છે. તેમની અપેક્ષાએ ચક્ષુદની અસંખ્યાતગણા છે, કેમકે બધા દેવા, ધા નારકા, મદ્યા મનુષ્યા અને મધા પચેન્દ્રિય તિવચામા તથા ચતુરિન્દ્રિય જીવેામાં ચક્ષુ દન મળી આવે છે. ચક્ષુદનો જીવાની અપેક્ષાએ કેવલઢની અનન્તગણા છે. કેમકે સિદ્ધ જીવ અનન્તગણુા છે અને કેવલ દર્શનિયાની અપેક્ષાએ અચક્ષુ દર્શીની અનન્ત
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy