SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ S प्रज्ञापनासूत्रे टीका -- अथ ज्ञानद्वारमधिकृत्य जीवाल्पबहुत्वादिकं प्ररूपयितुमाह- 'एएसि णं भंते ! जीवाणं' गौतमः पृच्छति - हे भदन्त ! एतेषां खलु जीवानाम् आभिणित्रोहियणाणीणं' आभिनिवोधिकज्ञानिनाम्, 'सुयनाणीण' श्रुतज्ञानिनाम्, ओहिणी' अवधिज्ञानिनाम्, 'मणपज्जवणाणीणं' मनःपर्यवज्ञानिनां 'केवलणाजीणं य' केवलज्ञानिनाञ्च मध्ये 'कयरे कयरेहिं'तो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा' हे गौतम ! 'सव्वत्थोवा जीवा मणपज्जवनाणी' सर्वस्तोकाः सर्वेभ्योऽल्पाः जीवाः मनःपर्यवज्ञानिनो भवन्ति, संयमशालिनामेवामपपध्यादि ऋद्धिप्राप्तानां मनः पर्यवज्ञानसंभवात्, तेभ्यः 'ओहिनागी असंखेज्जगुणा' अवधिज्ञानिनः असंख्येयगुणा भवन्ति, नैरयिकतिर्यग्योनिकपञ्चेन्द्रिय मनुष्य देवानामप्यवधिज्ञानसंभवात्, तेभ्योपि 'आभिणिगुणा ) मति - अज्ञानी और श्रुत- अज्ञानी दोनों बराबर हैं और केवलज्ञानियों से अनन्तगुणा हैं ॥ १५ ॥ टीकार्थ-अब ज्ञान की अपेक्षा से अल्पबहुत्व की प्ररूपणा करते हैंश्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! इन अभिनबोधिक ज्ञानी, श्रुतज्ञानी, अवधिज्ञानी, मनःपर्यवज्ञानी और केवलज्ञानी जीवों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सबसे कम जीव मनः पर्यवज्ञानी हैं, क्योंकि ननः पर्यवज्ञान उन्हीं संयमशाली पुरुषों को होता है जो आप पत्र आदि ऋद्वियों से सम्पन्न हो । मनः पर्यवज्ञानियो की अपेक्षा अवधिज्ञानी असंख्यातगुणा हैं, क्योंकि अवधिज्ञान नारकों, देवों, मनुष्यों और पंचेन्द्रिय तिर्यधों को भी होता णीय दो वितुल्ला अनंतगुणा ) भति गज्ञानी भने श्रुत ज्ञानी जन्ने अराખર છે અને કેવલ જ્ઞાનિયાથી અન તગણા છે. २१० ટીકા:-હવે જ્ઞાનની અપેક્ષાએ અલ્પ બહુત્વની પ્રરૂપણા કરે છેઃશ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે. હું ભગવાન્ ! આ આભિનિષેાધિક જ્ઞાની, શ્રુતનાની, અવધિજ્ઞાની, મન:પ`વજ્ઞાની અને કેવલજ્ઞાની વેશમાં अगु अनाथी सहय, धाएगा, तुझ्य, अगर विशेषाधि छे ? શ્રી ભગવાન્ ઉત્તર કે છેડે ગૌતમ । બધાથી એાછા જીવ મન પવ જ્ઞાની છે, કેમકે સનઃવજ્ઞાન એજ સયમશીલ પુરૂષને થાય છે જે આમૌષધિ આદિ ઋષ્ક્રિયાથી સપન્ન હેાય છે. મન પવજ્ઞાનિયાની અપેક્ષાએ અવધિજ્ઞાની ાસ ઘ્યાનગણા છે, કેમકે અવધિજ્ઞાન નારકા, દેવે મનુષ્યે અને
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy