SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूर्य १८८ असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर वाउकाइया अपज्जत्तया असंखेज्जगुणा' वादर वायुकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तदपेक्षया 'मुहुम तेउकाइया अपज्जत्तया असंखेजगुणा' सूक्ष्म तेजःकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तदपेक्षया 'सुहुम पुढवीकाइया अपज्जत्तया विसेसाहिया' सूश्चम पृथिवीकायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति, तदपेक्षया 'मुहुम आउकाइका अपज्जत्तया विसेसाहिया' सूक्ष्माकायिकाः अपर्याप्तकाः विशेषाभवन्ति, तदपेक्षया 'मुहुमवाउकाइया अपज्जत्तचा विसेसाहिया ?' सूक्ष्म वायुकायिकाः अपर्याप्तकाः विशेषाधिकाः-किश्चिदधिकाः सवन्ति, तेभ्यः 'मुहुम तेउकाइया पज्जत्तया असंखेज्जगुणा' सूक्ष्म तेजाकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'सुहम पुढवीकाइया पज्जत्तया विसेसाहिया' सूक्ष्म पृथिवीकायिकाः पर्याप्तकाः विशेपाधिका भवन्ति-प्रागुक्तयुक्तेः तेभ्यः ‘मुहुम आउकाइया पज्जत्तया विसेसाहिया ' सूक्ष्माप्कायिकाः पर्याप्तका विशेषाधिकाः भवन्ति, तेभ्यः 'मुहुमवाउकाइया पज्जत्तया विसेसाहिया' सूक्ष्मवायुकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति, प्रागुक्तयुक्तेः, तेभ्योपि 'मुहुमनिगोया अपज्जत्तया असंखेज्जगुणा' सूक्ष्मनिगोदाः अपर्याप्तकाः असंख्येगुणा भवन्ति, तेभ्योऽपि अपेक्षा बादर, अप्काय के अपर्याप्त असंख्यात गुणा अधिक हैं, उन की अपेक्षा बार वायुकाय के अपर्याप्त असंख्यात गुणा हैं, उनकी अपेक्षा सूक्ष्म तेजस्काय के अपर्याप्त असंख्यातगुणा हैं, उनकी अपेक्षा सूक्ष्म पृथ्वीकायिक अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म अप्काय के अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म वायुकायिक अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म तेजस्कायिक पर्याप्त असंख्यातगुणा अधिक हैं. उनकी अपेक्षा सूक्ष्म पृथ्वीकायिक पर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म अप्कायिक पर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म वायुकायिक पर्याप्त विशेषाधिक हैं, અસંખ્યાતગણું છે, તેમની અપેક્ષાએ સૂકમ તેજસ્કાયના અપર્યાપ્ત અસંખ્યાતગયું છે, તેમની અપેક્ષાએ સૂક્ષ્મ પૃથ્વીકાયિક અપર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂકમ જળકાયના અપર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂમ વાયુકાયના અપર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂકમ તેજસ્કાયિક પર્યાપ્ત અસંખ્યાતગણ અધિક છે, તેમની અપેક્ષાએ સૂકમ પૃથ્વીકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂદ્ધમ જળકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂફમ વાયુકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂક્ષ્મ નિગેદના અપર્યાપ્તક અસંખ્યાતગણ અધિક છે, તેમની અપેક્ષાએ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy