SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ३९ सूक्ष्मवादर पृथिवी कायिकाद्यल्पबहुत्वम् १८ पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर निगोया पज्जत्तया असंखेज्जगुणा' वादरनिगोदा: पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर, पुढवीकाइया पज्जत्तया असंखेज्जगुणा' बादर पृथिवीकायिकाः पर्याप्तकाः असंख्येयगुणाः भवन्ति, तेभ्यो 'वायर आउकाइया' वादराण्कायिकाः पज्जत्तया' पर्याप्तकाः 'असं खेज्जगुणा' असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर वाउकाइया पज्जत्तया असंखेज्जगुणा' वादरायुकायिकाः पर्याप्तकाः असंख्येयगुणाः भवन्ति, तेभ्योऽपि 'वायर तेउकाइया अपज्जत्तया असंखेज्जगुणा ?' वादर तेजःकायिकाः अपर्याप्तकाः असंख्येयगुणाः भवन्ति, तेभ्योऽपि पत्ते सरीर वायरवणस्सइकाइया अपज्जत्तया' प्रत्येकशरीरवादरवनस्पतिकायिकाः, अपर्याप्तकाः 'असंखेज्जगुणा' असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर निगोया' वादर निगोदा: 'अपज्जत्तया' अपर्याप्तकाः, 'असं खेज्जगुणा' असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर पुढवीकाइया अपज्जत्तया असंखेज्जगुणा' बादर पृथिवीकायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर आउकाइया अपज्जत्तया असंखेज्नगुणा' वादरापकायिकाः अपर्याप्तकाः कायिक पर्याप्त असंख्यातगुणा अधिक हैं, उनकी अपेक्षा बादर निगोद पर्याप्त असंख्यातगुणा अधिक हैं । उनकी अपेक्षा बादर पृथ्वीकायिक पर्याप्त असंख्यातगुणा अधिक हैं, उनकी अपेक्षा बादर अपूकायिक पर्याप्त असंख्यातगुणा अधिक हैं, उनकी अपेक्षा बादर वायुकायिक पर्याप्त असंख्यात गुणा अधिक हैं, उनकी अपेक्षा बादर तेजस्कायिक अपर्याप्त असंख्यात गुणा हैं, उनकी अपेक्षा प्रत्येक शरीर बादर वनस्पतिकायिक अपर्याप्त असंख्यात गुणा हैं, उनकी अपेक्षा, बादर निगोद अपर्याप्तक असंख्यात गुणा हैं, उनकी अपेक्षा बादर), पृथ्वीकायिक अपर्याप्त असंख्यातगुणा अधिक हैं, उनकी છે, તેમની અપેક્ષાએ ખાદર નિગેાદ પર્યાપ્ત અસ ખ્યાતગણા અધિક છે, તેમની અપેક્ષાએ ખાદર પૃથ્વીકાયિક પર્યાપ્ત અસ ખ્યાતગણા અધિક છે, તેમની અપે ક્ષાએ ખાદરજળકાયિક પર્યાપ્તક અસ`ખ્યાતગણા અધિક છે, તેમની અપેક્ષાએ બાદર વાયુકાયિક પર્યાપ્ત અસખ્યાતગણા અધિક છે, તેમની અપેક્ષાએ તેજ સ્થાયિક અપર્યાપ્ત અસંખ્યાતગણા છે, તેમની અપેક્ષાએ પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિક અપર્યાપ્ત અસંખ્યાતગણા છે, તેમની અપેક્ષાએ ખાદર નિગેાદ પર્યાપ્તક અસંખ્યાતગણા છે, તેમની અપેક્ષાએ ખાદર પૃથ્વીકાયિક અપર્યાપ્ત અસંખ્યાતગણા અધિક છે, તેમની અપેક્ષાએ ખાદર જળકાયના અપર્યાપ્ત અસંખ્યાતગણા અધિક છે, તેમની ખાદર વાયુકાર્યના અપર્યાં,
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy