________________
प्रमैयबोधिनी टीका पद ३ सू.९ सूक्ष्मयादरपृथिवीकायिकाधरुपवस्वम् १७७ नाम्, बादर वनस्पतिकायिकानाम्, प्रत्येकशरीरवनस्पतिकायिकाम्, वादरनिगोदानाम्, वादरत्रसकायिकानाञ्च पर्याप्तापर्याप्तकानाम् कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या चा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः चादरतेजः कायिकाः पर्याप्तकाः, वादरत्रसकायिकाः पर्याप्तकाः असंख्येयगुणाः, वादर उसकायिकाः अपर्याप्तकाः असंख्येयगुणाः, प्रत्येकशरीरवादरवनस्पतिकायिकाः पर्याप्तकाः. असंख्येयगुणाः, वादर निगोदाः पर्याप्तकाः असंख्येयगुणाः, वादरपृथिवीकायिकाः पर्याप्तकाः असंख्येयगुणाः, बादराप्कायिकाः पर्याप्तकाः कायिकों (वायर वणस्सइकाइयाणं) बादर वनस्पतिकायिकों (पत्तेयसरीरयायरवणस्सइकाइया) प्रत्येक शरीर चादर वनस्पतिकायिकों (यायर निगोयाणं) बादर निगोदों (पायर तसकाइयाण) बादर वसकायिकों में (पज्जत्तापज्जत्ताणं) पर्याप्तों और अपर्याप्तों में (कयरे कयरेहितो) कौन किसले (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) अल्प, बहुत, तुल्य या विशेषाधिक हैं ? __(गोयमा !) हे गौतम ! (सव्वत्थोवा बायर तेउकाइया पजत्तया) सय से कम बादर तेजस्काय के पर्याप्तक हैं (बायर तसकाइया पज्जतया असंखेजगुणा) बादर ब्रसकाय के पर्यासक असंख्यात गुणा हैं (बायर तसकाइया अपजत्तया असंखेनगुणा) बादर सकायिक अपर्याप्त असंख्यात गुणा हैं (पत्तयसरीर वायर वणस्सइकाइया पज्जत्तया असंखेज्जगुणा) प्रत्येक शरीर बादर वनस्पतिकायिक पर्याप्त असंख्यात
६२ ते २४ायि। (बायरवा उकाइयाण) मा४२ वायुयि। (बायरवणस्सइकाइयाणं) ॥४२ वनस्पतियो (पत्तेयसरीरबायरवण'सइकाइयाणं) प्रत्ये४ शरीर मार वनस्पति यि। (घायरनिगोयाण) मा६२ निगाहो (बायरतसकाइयाणं) ॥४२ स यिहाना (पज्जत्तापज्जत्ताणं) पर्याप्ती मने. अपर्याप्तीभा (कयरे कयरेहितो) एy नाथी (अप्पा वा बहुया वा' तुल्ला वा विसेसाहिया वा) २६५, घा, तुझ्य અગર તે વિશેષાધિક છે?
(गोयमा ।) ॐ गौतम । (सव्वत्थोवा वायरतेउकाइयापज्जत्तया) माथी सोछ। ॥४२ ते४२४ायना पर्याप्त छ (वायरतसकाइया पज्जत्तया असंखेज्जगुणा) ॥४२ मायना पHि४ असण्यात (वायरतसकाइया अपज्जत्तया असंखेजगुणा) मा२ सय ५५यास असण्यातमा छे (पत्तेयसरीरवायरवणस्सइकाइयो पज्जत्तया असंखेज्जगुणा) प्रत्ये४ शरी२ ६२वन२५तिथि: ५यात मसभयातमा छे. (बायरनिगोया पज्जत्तया असंखेजगुणा) मा४निगोहना पति मस च्यात छ. (वायरपुढवीकाइया पज्जत्तया असंखेज्जगुणा) मा२पृथ्वीयन
प्र०२३