SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रमेयाधिनी टीका पद ३ सू.९ सूक्ष्मबादर पृथिवीकायिकाद्यल्पबहुत्वम् १६९ पर्याप्तकानां समुत्पादात्, तेभ्योऽपि 'सुहुम अपज्जत्तया असंखेज्जगुणा' सूक्ष्मा अप र्याप्तकाः असंख्येयगुणा भवन्ति तेषां सर्वलोकव्यासत्वेन क्षेत्रस्यासंख्येयगुणत्वात्, तेभ्यः 'हुम पज्जत्तया संखेजगुणा' सूक्ष्माः पर्याप्तकाः संख्येयगुणा भवन्ति तेषां वहुकालावस्थायित्वेन सर्वदैव संख्येयगुणतया समुपलभ्यमानत्वात् ॥सू. ८॥ सूक्ष्मवादरपृथिवीकायिकाद्यल्पबहुत्व वक्तव्यता मूलम् - एएसि णं भंते! सुहुमपुढचीकाइयाणं बायरपुढविकाइयाण य पज्जन्तापज्जत्ताणं कथरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोत्रा वायर पुढवीकाइया पज्जन्तया वायरपुढवीकाइया अपज्जतया असंखेज्जगुणा, सुहुमपुढवीकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमपुढवीकाइया पज्जन्तया संखेज्जगुणा, एएसि णं भंते! सुहुमआउकाइयाणं बायरआउकाइयाण य पज्जत्तापज्जत्ताणं कयरे करेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा बायरआउकाइया पज्जत्तया, बायरआउकाइया अपजत्तया असंखे जगुणा, सुहुम आउकाइया अपज्जत्तया असंखेज्जगुणा सुहुम आउकाइया पज्जत्तया संखेज्जगुणा, एएसि णं भंते! सुमते काइयाणं बायर उकाइयाण य पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा बायरते उकाइया पज्जतया, बायरते उकाइया अपज्जतया असंखेज्जगुणा, सुहुमतेउअसंख्यातगुणा हैं, क्योंकि वे सम्पूर्ण लोक में व्याप्त हैं, अतएव उन का क्षेत्र असंख्यातगुणा हैं । सूक्ष्म अपर्याप्तों की अपेक्षा सूक्ष्म पर्याप्त संख्यातगुणा हैं, क्योंकि वे अधिक काल तक रहते हैं, अतः सदैव संख्यात गुणा पाये जाते हैं ॥७॥ ક્ષાએ સૂક્ષ્મ અપર્યાપ્તક અસ ખ્યાતગણા છે, કેમકે તેઓ સમ્પૂર્ણ લેાકમાં વ્યાપ્ત છે, તેથી જ તેમનુ ક્ષેત્ર અસ ખ્યાતગણુ છે. સમા અપર્યાસોની અપેક્ષાએ સૂક્ષ્મ પર્યાપ્ત અસંખ્યાતગણા છે, કેમકે તે અધિક કાળ સુધી રહે, छे, तेथी सहैव सभ्याता भजी गावे छे. ॥ ७ ॥ प्र० २२
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy