________________
३
प्रबोधिनी टीका पद ३ सू.८ सूक्ष्मवादरजीवाल्पबहुत्वम्
१६५
सूक्ष्मपृथिवोकायिकपर्याप्तकानाम् 'सुहुम आउकाइया पज्जत्तयाणं' सूक्ष्माकायिकपर्याप्तकानाम् 'हुम तेउकाइया पज्जत्तयाणं' सूक्ष्म तेजःकायिक पर्याप्तकानाम् 'सुहुम वाउकाइया पज्जत्तयाणं' सूक्ष्म वायुकायिक पर्याप्तकानाम् 'सुहुम वणस्सइकाइया पज्जत्तयाणं' सूक्ष्म वनस्पतिकायिक पर्याप्तकानाम् 'सुहुम निगोया पज्जत्तयाणं' सूक्ष्म निगोदपर्याप्तकानां 'बायर पज्जत्तयाणं' बादर पर्याप्तकानाम् 'वायर पुढवीकाइया पज्जत्तयाणं' बादर पृथिवीकायिक पर्याप्तकानाम् ' वायर आउकाश्या पज्जत्तयाणं' वादराकायिक पर्याप्तकानाम् 'वायर तेउकाइया पज्जत्तयाणं' वादर तेजः कायिकपर्याप्तकानाम् 'वायर वाउकाइया पज्जत्तयाणं' वादर वायुकायिक पर्याप्तकानाम् 'वायर वणस्सइकाइया पज्जत्तयाणं' बादर वनस्पतिकायिक पर्याप्तकानाम् 'पत्तेयसरीर वायर वणस्सइकाइया पज्जतया प्रत्येक शरीर बादरवनस्पतिकायिकपर्याप्तकानाम् 'वायर निगोया पज्जतयाणं' वादर निगोदपर्याप्तकानाम् ' वायर तसकाइय पज्जत्तयाण य' वादर
कायिक पर्याप्तकानाञ्च मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुला वा, विसेसाहिया वा' अल्पा वा, बहुका वा, तुल्या वा, विशेपाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायर तेउकाइया पज्जत्तया' सर्वस्तोकाः सर्वेभ्योऽल्पाः, बादर तेजः कायिकाः स्कायिक पर्याप्तों, सूक्ष्म वायुकायिक पर्याप्तों, सूक्ष्म वनस्पतिकायिक पर्याप्तों, सूक्ष्म निगोद के पर्याप्तकों, बादर पर्याप्तकों, बादर पृथ्वीकायिक पर्याप्तों, बादर अष्कायिक पर्याप्तों, बादर तेजस्कायिक पर्याप्तों, बादर वायुकाधिक पर्याप्तों, बोदर वनस्पतिकायिक पर्याप्तों, प्रत्येक शरीर बादर वनस्पतिकायिक पर्याप्तों, बादर निगोद पर्याप्तकों तथा बादर नसायिक पर्याप्तकों में से कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ?
श्री भगवान् उत्तर देते हैं - हे गौतम ! सब से कम पर्याप्त तेज· स्कायिक हैं, उनसे पर्याप्त बादर त्रसकायिक असंख्यात गुणा अधिक સૂક્ષ્મ વાયુકાયિક પર્યાપ્તકેા, સૂક્ષ્મ વનસ્પતિકાયિક પર્યાપ્તકે, સૂક્ષ્મ નિગેાદના પર્યાપ્તકા, ખાદર પર્યાપ્તા, ખાદર પૃથ્વીકાયિક પર્યાપ્તા, ખાદર અકાયિક પર્યાપ્ત, ખાતર તેજસ્કાયિક પર્યાપ્તા, ખાદર વાયુકાયિકપર્યાપ્તા, ખાદર વનસ્પ તિષ્ઠાયિક પર્યાપ્તા, પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિક પર્યાપ્ત, ખાતર નિગેાઢ પર્યાપ્તકા તથા ખાદર સકાયિક પર્યાપ્તકામાંથી કાણુ કેાની અપેક્ષાએ અલ્પ, ઘણા, તુલ્ય અગર વિશેષાધિક છે ?
શ્રીભગવાન્ ઉત્તર આપે છે:-હે ગૌતમ ! બધાથી ઓછા પર્યાપ્ત તેજ