SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ..१३६ प्रज्ञापनासूत्रे - एएसि णं भंते ! वायरपज्जत्तयाणं' हे भदन्त ! एतेषां खलु वादरपर्याप्तका- नाम् 'वायरपुढविकाइयाणं' वादरपृथिवीकायिकानाम्, 'पजत्तयाणं' पर्याप्तकानाम् ... 'बायरआउकाइयाणं' वादराकायिकानाम्, 'पज्जत्तयाणं' पर्याप्तकानाम् 'वायर- तेउकाइयाणं पज्जत्तयाणं' वादतेजःकायिकानां पर्याप्तकानाम् 'वायरवाउकाइ याणं पज्जत्तयाणं' वादरवायुकायिकानां पर्याप्तकानाम् ‘पत्तेयसरीरवायरवणस्सइ . फाइयाणं' प्रत्येक शरीर वादरवनस्पतिकायिकानाम्, 'पज्जत्तयाणं' पर्याप्तकानाम् __ . 'वायरनिगोदपज्जत्तयाणं' वादरनिगोदपर्याप्तकानाम् 'वायरवसकाइय पज्ज त्तगाण य' वादरत्रसकायिकपर्याप्तकानाञ्च मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, वहुका वा, तुल्या वा, विशेपाधिका वा भवन्ति ? भगवान् उत्तरयति-गोयमा !! हे गौतम ! 'सव्वत्थोवा वायरतेउकाइया पज्जत्तया' सर्वस्तोका:-सर्वेभ्योऽल्पा: वादरतेजःकायिकाः पर्याप्तका भवन्ति तेषां कतिचित्समयन्यूनरावलिकासमयगुणितस्य आवलिकासमयवर्गस्य यावान् समयराशि भवति तावत्प्रमाणत्वात्, अब समुच्चय आदि बादर पर्याप्तकों का अल्पवहुत्व प्ररूपित करते हैं हे भगवन् ! इन वादर पर्याप्तकों, बादर पृथिवीकायिक पर्यासों, बादर अप्कायिक पर्याप्तकों, बादर तेजस्कायिक पर्याप्तों, बादर वायुकायिक पर्याप्तों, प्रत्येक शरीर बादर वनस्पतिकाय के पर्याप्तों. बादर निगोद के पर्याप्तकों तथा बादर त्रसकायिक पर्याप्तकों में से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! बादर तेजस्कायिक पर्याप्त सबसे कम हैं, क्योंकि वे कुछ समय कम एक आवलिका के समयों के साथ एक आवलिका के समयवर्ग का गुणाकार करने पर जो હવે સમુચ્ચય આદિ બાદર પર્યાપ્તકના અલ્પબદ્ધત્વને પ્રરૂપિત કરે છે– હે ભગવને ! આ બાદર પર્યાપ્તકે, બાદર પૃશ્વિકાયિક પર્યાપ્ત, બાદર અકાયિક પર્યાપ્ત, બાદર તેજસ્કાવિક પર્યાપ્ત, બાદર વાયુકાયિક પર્યાપ્ત છે, પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક પર્યાપ્તકે, બાદર નિગદના પર્યાપ્તકે તથા બાદર ત્રસકાવિક પર્યાપ્તકમાથી કેણ તેનાથી અલ્પ, ઘણું તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ બાદર તેજરકાયિક પર્યાપ્તક બધાથી ઓછા છે, કેમકે તેઓ શેડો સમય એ છે તેવી એક આવલિકાના સમયની સાથે એક આવલિકાના સમય વર્ગને ગુણાકાર કરવાથી જે સમય
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy