SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ D प्रमेयंबोधिनी टीका पद ३ सू.७ चादरजीवाल्पवहुत्वम् १३३ सूक्ष्मावगाहनतयोदकेषु सर्वत्रापि च सद्भावात् शैवालादीनामुदकेऽवश्यं माविनां बादरानन्तकायिकखात्, तेभ्योऽपि 'बादरापुढविकाइया असंखेजगुणा' वादराः पृथिवीकायिकाः असंख्येयगुणा भवन्ति, तेपास् अष्टपृथिवीषु सर्वविमानभवनपर्वतादिषु सद्भावात्, तेभ्योऽपि 'बायरा आउकाइया असंखेज्जगुणा' वादराः अप्कायिकाः असंख्येयगुणा भवन्ति, समुद्रेषु उदकवाहुल्यात्, तेभ्योऽपि 'बायरा वाउकाइया असंखेज गुणा' बादराः वायुकायिकाः असख्येयगुणा भवन्ति, रन्धे सर्वत्र वायुसद्भावात्, तेभ्योऽपि 'वादरा वणस्सइकाइया अणंतगुणाः' वादराः वनस्पतिकायिकाः अनन्तगुणा भवन्ति प्रतिवादरनिगोद मनन्तानां जीवानां सभावात्, तेभ्योऽपि 'वायरा विसेसोहिया' बादराः समुच्चयवादराः जीवाः विशेषाधिकाः किञ्चिदधिका भवन्ति, वादरद्वीन्द्रियादि त्रसकायिकादीनामपि तत्र समावेशात्, इत्येवं समुच्चयादि वादराणामल्पवहुत्वादिकं प्रतिपाद्य निगोद अत्यन्त सूक्ष्म अवगाहना वाले होने के कारण जल में सर्वत्र होते हैं। शैवाल आदि अनन्त कायिक हैं और जल में उसका सदभाव अवश्य होता है । इनकी अपेक्षा बादर पृथिवीकायिक असंख्यात गुणा हैं, क्योंकि वे आठों पृथिवियों में एवं समस्त विमान, भवन तथा पर्वतों आदि में विद्यमान हैं । बादर अप्कायिक उनसे भी असंख्यगुणा अधिक हैं, क्योंकि समुद्रों में जल की बहुलता होती है । वारं वायुकायिक उनसे भी असंख्यातगुणा हैं, क्योंकि सभी रन्धों में (पोली जगह में) वायु विद्यमान रहती है । बादर वनस्पतिकायिक उनसे अनन्तगुणा अधिक हैं, क्योंकि प्रत्येक बादर निगोद में अनन्त जीव होते हैं । बादर जीव उनसे विशेषाधिक हैं, क्योंकि बादर द्वीन्द्रिय आदि सभी उनमें सम्मिलित हैं। इस प्रकार समुच्चय आदि बादर जीवों के अल्पबहुत्व का प्रतिગાહનાવાળા હૈવાના કારણે પાણીમાં સર્વત્ર હોય છે, શેવાળ આદિ અનન્તકાયિક છે, અને પાણીમાં તેને સદ્ભાવ અવશ્ય હોય છે, તેમની અપેક્ષાએ બાદર પૃથ્વીકાયિક અસંખ્યાતગણે છે, કેમકે તેઓ અહીં પૃથ્વીમાં તેમ જ સમસ્ત વિમાન, ભવન તથા પર્વત આદિમાં હયાત છે, બાદર જળકાયિક તેમનાથી અસંખ્યાતગણું અધિક છે, કેમકે સમુદ્રોમાં પાણીની અધિકતા હોય છે, બાદર વાયુકોયિક તેનાથી પણ અસંખ્યાત ગણું છે, કેમકે બધાં છિદ્રોમાં વાયુ અવશ્ય હોય જ છે, બાદર વનસ્પતિકાયિક તેમનાથી અનંત ગણું અધિક છે, કેમકે પ્રત્યેક બાદર, નિગોદમાં અનન્ત જીવ થાય છે, બાદર છવ તેમનાથી વિશેષાધિક છે, કેમકે બાદર કીન્દ્રિય આદિ બધા તેમનામાં સંમિલિત છે.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy