________________
प्रमेयबोधिनी टीका पद ६ सू.१२ वैमानिकदेवोपपातनिरूपणम् १०८६, सकपञ्चेन्द्रियतिर्यग्योनिकसमूच्छिमापर्याप्तकगर्भव्युत्क्रान्तिकमनुष्येभ्यः प्रतिषेधः ज्योतिष्केषु उपपातप्ररूपणे संछिमपञ्चेन्द्रियतिर्यग्योनिका संख्येयवर्पायुष्क खचरान्तरद्वीपजमनुष्येभ्यः प्रतिषेधः कृतोऽवसेयः ॥सू० ११॥
वैमानिकदेवोपपातयक्तव्यतामूलम्-वेमाणियागं अंते ! कओहिंतो उववज्जति ? किं नेरइएहितो, किं तिरिमखजोणिएहिलो मणुस्से हितो देवेहितो उववज्जति ? गोयमा ! णो णेरइएहितो उवबज्जंति, पंचिंदियतिरिक्खजोणिएहितो उववज्जति, भणुस्से हिंतो उववज्जति, णो देवेहिंतो उववज्जंति, एवं सोहस्सीसाणगदेवाऽवि भाणि यव्वा एवं सणंकुमारदेवा विभाणियबा, नवरं असंखेजवासाउय अकम्मभूमग बजेहिंतो उनवज्जे ति, एवं जान सहस्सारकप्पोवगवेमाणियदेवा भागियया, आणयदेवाणं भंते ! कओहिंतो उववज्जंति, किं नेरइएहितो, किं पंचिंदियतिरिक्खजोणि. एहितो, मणुस्सेहितो देवेहितो उववज्जति? गोयमा ! णो गैरइएहितो उववजलि, नो तिरिक्खजोणिएहितो उपवनंति, मणुस्सेहिंतो उववज्जंति, णो देवेहिंतो उवज्जंति, जइ मणुस्से हितो उक्वजति किं संमुच्छिसमणुस्से हितो गमवक्कंतियमणुस्सेहिंतो उववज्जति ? गोयमा! गब्भवतियमणुस्से हितो, नो संमुच्छिममणुस्सहिंतो उववज्जंति, जइ गम्भवक्कं तियमणुस्से हितो उववज्जंति, किं कम्मभूमिगेहितो अकम्महोते ! ज्योतिष्कों के उपपात की प्ररूपणा में संमृर्छिम पंचेन्द्रिय तिर्यंचो असंख्यात वर्ष की आयु वाले खेचरों तथा अन्तरदीपज मनुष्यों से उपपात का निषेध किया है। सूत्र. ११॥ તરોમાં ઉત્પન્ન નથી તથા તિષ્કાના ઉપપાતની પ્રરૂપણામાં સંમૂર્ણિમ પચેન્દ્રિય તિર્ય, અસંખ્યાત વર્ષની આયુવાળા બેચ તથા અન્તર દ્વીપજ મનુષ્યથી ઉપપાતને નિષેધ કરેલ છે ૧૧ છે
प्र० १३७