SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ २०४५ प्रज्ञापनास्त्र दियतिरिक्खजोणियाणं भंते ! कओहिंतो उववज्जंति ?' हे भदन्त ? पञ्चन्द्रियतियंग्योनिकाः खलु केभ्य उपपद्यन्ते ? 'कि नेरइएहितो उववज्जति' किम् नैरयिकेभ्यः पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते ? 'जाव किं देवेहिंतो उववज्जति ?' यावत किम् तिर्यग्योनिकेभ्यः ? किं वा मनुष्येभ्यः ? किं वा देवेभ्य उपपद्यन्ते ? भगवान् आह-गीयमा ? हे गौतम ! 'नेरइएहितो वि, तिरिक्खजोणिएहितो वि, उववज्जति' नैरयिकेभ्योऽपि तिर्यग्योनिकेभ्योऽपि मनुष्येभ्योऽपि, देवेभ्योपि पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, गौतमः पृच्छति ''जइ नेरइहितो उववज्जति, यदा नैरयिकेभ्यः पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते तदा ' किं रयणप्पभापुढविनेरइएहिंतो जाव अहेसत्तमापुढ विनेरइएहितो उववज्जति ? 'कि रत्नप्रभापृथिवी नैरयिकेभ्यो यावत् किं वा शर्कराप्रभापृथिवी नैरपिकेभ्यः किं वा वालुकाप्रभाए. थिवीनैरयिकेभ्यः किं वा पङ्कप्रभापृथिवीनैरयिकेभ्यः ? किं वा धूमप्रभापृथिवीनैरयिकेभ्यः किं वा तमाप्रभापृथिवी नैरयिकेभ्यः ? किं वा अधःसप्तमपृथिवीनैरयिकी प्ररूपणा की जाती है गौतम प्रश्न करते हैं-हे भगवन् ! पंचेन्द्रिय तिर्यंच किनसे उत्पन्न होते हैं ? क्या नारकों से पंचेन्द्रियो की उत्पत्ति होती है ? यावत् देवो से उत्पत्ति होती है ? अर्थात् पंचेन्द्रिय जीव क्या नारकों से तिर्यंचों से मनुष्यो से अथवा देवों से उत्पन्न होते हैं ? भगवान-हे गौतम ! नारको से भी तिथंचों से भी मनुष्यों से भी और देवो से भी पंचेन्द्रिय तिर्यचों की उत्पत्ति होती है। गौतम-हे भगवन ! यदि पंचेन्द्रिय तियच नारकों से उत्पन्न होते हैं तो क्या रत्नप्रभा पृथ्विी के नारकों से उत्पन्न होते हैं, या शर्करा प्रभा पृथ्वी के नारकों से, वालुकाप्रभा पृथ्वी के नारकों से, पंकप्रभा पृथ्वीके नारकों से, धूमप्रभा पृथ्वी के नारकों से, तमाप्रभा पृथिवी के પણ કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે – હે ભગવદ્ ' પંચેન્દ્રિય તિર્યંચ કેનાથી ઉત્પન્ન થાય છે? શું નારકેથી પચેન્દ્રિય તિયાની ઉત્પન્ન થાય છે? થાવત્ દેવેથી ઉત્પન્ન થાય છે. અર્થાત્ પંચેન્દ્રિય જીવ શું નારકેથી, તિય. ચેથી, મનુષ્યથી અથવા દેથી ઉત્પન્ન થાય છે? શ્રી ભગવાન – ગૌતમ ! નારકેથી પણું, તિથી , પણ મનુષ્યોથી પણ અને દેથી પણ પંચેન્દ્રિય તિર્યની ઉત્પત્તિ થાય છે શ્રી ગૌતમસ્વામી–હે ભગવન ! યદિ પંચેન્દ્રિય તિર્યંચ, નારકેથી ઉત્પન્ન થાય છે તે શું રત્નપ્રભા પૃથ્વીના નારકેથી ઉત્પન્ન થાય છે, યા શકરા પ્રભા પૃથ્વીના નારકેથી, વાલુકાપ્રભ પૃથ્વીના નારકેથી, પંકપ્રભા પૃથ્વીના નારકેથી,
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy