________________
१०६८
प्रक्षापनासूत्र द्यन्ते ? भगवान् आह-' गोयमा ! हे गौतम ! 'दोहितो वि उववज्जंति' द्वाभ्यामपि पर्याप्तकापर्याप्तकाभ्यां द्वीन्द्रियाभ्यां पृथिवीकायिका उपपद्यन्ते, 'एवं तेइंदियचउरिदिएहितो वि उववज्जति'-एवम्-पूर्वोक्तद्वीन्द्रियरीत्या त्रीन्द्रियचतुरिन्द्रियेभ्योऽपि पृथिवीकायिका उपपद्यन्ते, गौतमः पृच्छति-'जड़ पंचिंदियतिरिक्खजोणिएहितो उक्रजंति' यदा पञ्चेन्द्रियतियंग्योनिकेभ्य पृथिवीकायिका उपपधन्ते, तदा ‘कि जलयरपचिंदियतिरिक्खजोणिएहितो उववज्जति ?' किं जलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपधन्ते ? किं वा स्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा खेचरपञ्चेन्द्रियतिर्यग्योनितेभ्य उपपद्यन्ते ? इत्यादि पूर्वोक्ताशयेनाह-'एवं जेहितो नेरइयाणं उववाओ भणिओ तेहितो एतेसिपि भाणियव्यो' एवम्-पूर्वोक्तरीत्या, येभ्यो नैरयिकाणासुपपातो भणितस्तेभ्य एतेपामपि पृथिवीकायिकानाम् उपपातो भणितव्यः किन्तु 'नवरं पज्जत्तगअपज्जत्तगेहितो वि उववअंति' नवरम्-पूर्वापेक्षया विशेषस्तु पृथिवीकायिका पर्याप्तकापर्याप्तकेभ्योऽपि
भगवान्-हे गौतम ! दोनों से अर्थात् पर्याप्त अपर्याप्त हीन्द्रियों से उत्पन्न होते हैं।
इसी प्रकार ब्रीन्द्रियों और चतुरिन्द्रियों से भी पृथ्वीकायिकों की उत्पत्ति कहलेनी चाहिए। ___ गौतम-यदि पंचेन्द्रियतिर्यंचों से पृथ्वीकायिक उत्पन्न होते हैं तो जलचर पंचेन्द्रियतिथंचों से उत्पन्न होते हैं या स्थलचर पंचेन्द्रियनियंचों से उत्पन्न होते हैं ? अथवा खेचर पंचे न्द्रिय तिर्यचों से उत्पन्न होते हैं ?
भगवान्-हे गौतम ! जिन-जिनसे नारकों का उपपात कहा है उन-उनसे इन पृथ्वी कायिकों का भी उपपात कहना चाहिए।
શ્રી ભગવાન હે ગૌતમ! બનેથી અર્થાત્ પર્યાપ્ત અને અપર્યાપ્ત હીન્દ્રિચેથી ઉત્પન્ન થાય છે.
એ પ્રકારે ત્રીન્દ્રિય અને ચતુરિન્દ્રિયથી પણ પૃથ્વીકાયિકેની ઉત્પત્તિ કહેવી જોઈએ
શ્રી ગૌતમસ્વામી—ચદિ પંચેન્દ્રિય તિર્યચેથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે તે શું જલચર પચેન્દ્રિય તિર્યંચેથી ઉત્પન્ન થાય છે અગર સ્થલચર પંચેન્દ્રિય તિર્યચોથી ઉત્પન્ન થાય છે અથવા પ્રેચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે?
श्री लगवान् :- गौतम । रेना-नाथी नाना पात हो छ, તે તેથી આ પૃથ્વીકાધિકાને પણ ઉપપાત કહેવો જોઈએ. વિશેષતા એ છે કે પૃવીકાયિક પકેથી પણ ઉત્પન થાય છે અને અપર્યાપ્તકેથી પણ ઉત્પન્ન