SearchBrowseAboutContactDonate
Page Preview
Page 1082
Loading...
Download File
Download File
Page Text
________________ १०४८ प्रहापनास्त्रे 'पज्जत्तएहिंतो उपवज्जति, अपजत्तएहितो उपयति?' किं पर्याप्तकेभ्यः संख्ये. यवर्पायुप्केभ्यो मनुष्येभ्य उपपद्यन्ते, किंवा अपर्याप्तकेभ्यः संख्येयवायुकेभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम ! 'पज्जत्तएहितो उववज्जंति, नो अपज्जत्तएहितो उववज्जति' पर्याप्तकेभ्यः संख्येयवर्पायुकेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते नो अपर्याप्तकेभ्यः संख्येयवर्पायुप्केभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ पज्जत्तगसंखेज्जवासाउयकम्मभूमिएहितो उववज्जेति' यदा पर्याप्तकसंख्येयवर्पायुष्कर्मभृमिगेभ्यो मनुप्येभ्यो तमापृथिवी नेरयिका उपपद्यन्ते तदा-किं इथिएहितो उववज्जति' किं स्त्रीभ्य उपपद्यन्ते, किं वा 'पुरिसेहितो उवरजंति' पुरुषेभ्य उपपद्यन्ते, किं वा नपुंसरहिंतो उववज्जति' नपुंसकेभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! ' इत्थीहितो उववज्जति, पुरिसेहितो उपवज्जति, नपुंसएहितो वि उधवजंति' स्त्रीभ्यो मानुपीभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते, पुरुषेभ्य उपपतमा पृथ्वी के नारकों की उत्पत्ति होती है तो क्या पर्याप्तक संख्यात वर्ष की आय वाले मनुष्यों से होती है अथवा अपर्याप्तक संख्यातवर्ष की आयु वाले मनुष्यों से तमा पृथ्वी के नारकों की उत्पत्ति होती है? - भगवान-हे गौतम ! पर्याप्तकों से उत्पत्ति होती है, अपर्याप्तकों से नहीं होती। गौतम-हे भगवन् ! यदि पर्याप्तक संख्यात वर्ष की आयु वाले कर्मभमिज मनुष्यों से तमा पृथ्वी के नारकों की उत्पत्ति होती है तो क्या स्त्रियों से उत्पत्ति होती है, पुरुषों से उत्पत्ति होती है अथवा नपुंसकों से उत्पत्ति होती है ? શ્રી ગૌતમસ્વામીઃ હે ભગવન્ ! યદિ સંખ્યાત વર્ષની આયુવાળા મનુથિી તમા પૃથ્વીના નારકેની ઉત્પત્તિ થાય છે તે શું પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા મનુથી થાય છે અથવા અપર્યાપ્ત સંખ્યાત વર્ષની આયવાળા મનુષ્યોથી તથા પૃથ્વીના નારકની ઉત્પત્તિ થાય છે. શ્રી ભગવાન “ હે ગતમ! પર્યાપ્તકેથી ઉત્પત્તિ થાય છે, અપર્યાપ્તકેથી ઉત્પત્તિ નથી થતી. શ્રી ગીતમસ્વામી: હે ભગવન્! યદિ પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિ મનુષ્યથી તમા પૃથ્વીના નારકની ઉત્પત્તિ થાય છે તે શું સ્ત્રીઓથી ઉત્પત્તિ થાય છે, પુથી ઉત્પત્તિ થાય છે, અથવા નપુંસકેથી ઉત્પત્તિ થાય છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy