SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ प्रेमैयबोधिनी टीका पद ६ सू.९ उरपरिसादीनामेकसमयेनोपपातनि० १०४३ मिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ‘एवं' जहाओहिया उववाइया तहा रयणप्पभावुढविनेरइया वि उववाइएयव्या' एवम् पूर्वोक्तरीत्या यथा औधिकाः उपपादितास्तथा रत्नमभापृथिवी नैरयिका अपि उपपादयितव्याः, गौतमः पृच्छति'सकरप्पभापुढविनेरइयाणं पुच्छा' शर्कराप्रभापृथिवी नैरयिकाः खलु केभ्य उपपधन्ते ? हति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'एते वि जहा ओहिया तहेवोवयाएयच्या' एतेऽपि शर्कराप्रभापृथिवी नैरयिका यथा औधिकाः समुच्चय नरयिका उपपादितास्तथैव उपपादयितव्याः, 'नवरं समुच्छिमेहितो पडिसेहो कायव्यो' किन्तु नवरम्-पूर्वापेक्षया विशेषस्तु संमूछिमेश्यो जीवेभ्यः शर्कराप्रभाएथिवी नैरयिकाणा मुपपातस्य प्रतिषेधः कर्तव्यः, गौतमः पृच्छति-बालुयप्पभापुढवि नेरइयाणं भंते ! कओहिंतो उववज्जंति ?' हे भदन्त ! वालुकाप्रमापृथिवी नैरयिकाः ___ इसी प्रकार जैसे सामान्य नारकों का उपपात कहा है वैसा ही रत्नप्रभापृथ्वी के नारकों का उपपात समझ लेना चाहिए । श्रीगौतम-हे भगवन् ! शर्कराप्रभा पृथ्वी के नारक किन किन से उत्पन्न होते हैं ? भगपान्-शर्कराप्रभा पृथ्वी के नारकों का उपपात भी सामान्य नारकों के समान समझना चाहिए, विशेष बात यह है कि संसूच्छिम जीवों से शर्कराप्रभा पृथ्वी के नारकों का निषेध करना चाहिए, तात्पर्य यह है कि संमूच्छिमतियंच और मनुष्य रत्नप्रभा पृथ्वी तक ही उत्पन्न हो सकता हैं, शर्कराप्रभा आदि में नहीं उत्पन्न होते। श्रीगौतम-हे भगवन् ! बालुकाप्रभा पृथ्वी के नारक किन से उत्पन्न होते हैं ? એજ પ્રકારે જે સામાન્ય નારકોને ઉપપાત કહ્યો છે તે જ રત્નપ્રભા પૃથ્વીના નારકને ઉપપાત સમજી લેવા જોઈએ. શ્રી ગૌતમસ્વામી - હે ભગવન્ ! શર્કરપ્રભા પૃથ્વીના નારકો કેનાથી G4-न, थाय छ ? શ્રી ભગવાન -હે ગીતમ! શર્કરપ્રભા પૃથ્વીના નારજીને ઉપપાત પણ સામાન્ય નારકના સમાન સમજે જોઈએ. વિશેષ વાત એ છે કે સંમૂર્ણિમ જીથી શરામભા પૃથ્વીના નારકોને નિષેધ કર જોઈએ, તાત્પર્ય એ છે કે સંછિમ તિર્થં ચ રત્નપ્રભા પૃથ્વી સુધી જ ઉત્પન્ન થઈ શકે છે, શર્કરા પ્રભા આદિમાં ઉત્પન્ન નથી થતા. શ્રી ગીતમસ્વામી હે ભગવન ! વાલુકાપ્રભા પૃથ્વીના નારક છે કોનાથી ઉત્પન્ન થાય છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy