SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ १०४२ entertai हे गीतम ! 'संखेज्जवासा उयक्रम्म भूमिगगव्यववकं नियमणुसेहिंतो उववज्जंति' संख्येयपर्षायुष्ककर्मभूमिगगर्मन्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, 'नो असं खेज्जया साउय कम्म भूमिगगन्भवा कंतियमणुस्से हिंतो उवबजेति' नो असंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति - 'जड संखेज्जवासाउयकम्म भूमिगगन्भवक्कंनियमणुस्सेहिंतो उबवति' यदा संख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्यो नैरयिका उपपयन्ते तदा 'किं पज्जत्तएहिंतो उववज्जेति ? अपज्जत्तएहिंतो उववज्र्ज्जति ?' किं पर्याप्तकेभ्यः संख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? किं वा अपर्याप्तकेभ्यः संख्ये वर्षायुष्ककर्म भूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? भगवान आह- ' गोयमा ! हे गौतम ! ' पज्जत्तएहिंतो उववज्र्ज्जति, नो अपज्जत्तएहिंतो उबवज्र्ज्जति' पर्याप्तकेभ्य। संख्येयवर्षायुत्ककर्मभूमिगग मैन्युत्का - न्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तभ्यः संख्ये वर्षायुष्ककर्मभू भगवान् - हे गौतम ! संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं, असंख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न नहीं होते । श्रीगौतम - हे भगवन् ! यदि संख्यात वर्ष की आयु वाले करेंभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं तो क्या पर्याप्तकों से उत्पन्न होते हैं अथवा अपर्याप्त संख्यात वर्ष की आयु वाले कर्म भूमिज गर्भज मनुष्यों से उत्पन्न होते हैं ? भगवान् - हे गौतम ! पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं, किन्तु अपर्याप्त संख्यात वर्ष की आयुवाले कर्मभूमिज गर्भज मनुष्यों से नारक उत्पन्न नहीं होते । શ્રી ભગવાન્ડે ગૌતમ ! સખ્યાત વર્ષની આયુવાળા કર્મ ભૂમિજ ગર્ભજ મનુષ્યાથી ઉત્પન્ન થાય છે, અસંખ્યાત વની આયુવાળા ક ભૂમિજ ગજ મનુષ્યેાથી ઉત્પન્ન નથી થતા શ્રી ગૌતમસ્વામી મ્હે ભગવન્ ! યદિ સંખ્યાત વર્ષની આયુવાળા કર્મ ભૂમિજ ગર્ભૂજ મનુધ્યેાથી ઉત્પન્ન થાય છે તે શું પર્યાપ્તકૈાથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્તક સખ્યાત વની ઓયુવાળા કભૂમિજ ગભજ મનુષ્ચાથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન્ :ગૌતમ ! પર્યાપ્તક સખ્યાત વની આયુવાળા કભૂમિ જ ગભ॰જ મનુષ્યેાથી ઉત્પન્ન થાય છે, પરન્તુ અપર્યાપ્તક સંખ્યાતવની આયુવાળા કભૂમિ જ ગજ મનુષ્યાથી નારક ઉત્ત્પન્ન નથી થતા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy