________________
રહે
...... प्रमापनासूत्रे एहिंतो उववज्जति, नो अंतरदीवएहिंतो उवजेति, जह कम्मभूमिएहिंतो उववज्जंति, किं संखेजबालाउएहितो उववज्जंति, असंखेजवालाउएहिंतो उक्वज्जति, गोयमा। संखेजवासाउएहिंतो उववज्जंति, नो असंखेजवासाउएहितो उववज्जति, जइ संखेजवासाउएहितो उववज्जति किं पज्जत्तएहिंतो उववज्जंति, अपज्जत्तएहिंतो उववजति ? गोयमा ! पज्जत्तएहितो उववज्जति, नो अपज्जत्तएहितो उबवति, जड़ पज्जत्तगसंखेजवासाउयकम्मभूमिएहिंतो उववज्जति, किं इत्थिएहितो उववति, पुरिलहितो उववज्जति, नपुंलहितो उववज्जति गोयमा ! इत्थीहिंतो उववति, पुरिलहितो उक्व
जंति, नपुंसएहितो वि उववज्जति, अहे सत्तमापुढविनेरइयाणं भंते ! कओहितो उपवनति ? गोयमा ! एवं चेव, नवरं इत्थीहिंतो पडिसेहो कायनो असन्नी खलु पढमं दोच्चपि सरीसवा तइय पक्खी। सीहा जंति चउस्थि उरगा पुण पंचमिं पुर्वि ॥१॥ छट्टिं च इस्थियाओ सच्छा मणुया य सत्तमि पुदविं । एसो परमो वाओ बोद्धव्वो नरगपुढवीणं ॥सू० ९॥ ___ छाया--यदि उरःपरिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, 'कि संमूच्छिमोर:परिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, गर्भव्युत्क्रान्ति
पंचमबार मध्यमवक्तव्यता शब्दार्थ-(जइ) यदि (उरपरिलप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उबवज्जति) उरपरिसर्पस्थलचरपंचेन्द्रियतियचों से उत्पन्न होते हैं तो (किं समुच्छिमाउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति) क्या संस्कृमिमउरपरिसर्पस्थलचर पंचेन्द्रियतिथचों से
પંચમઢાર મધ્યમ વક્તવ્યતા २०७४ाथ-(जड) यदि (उरपरिसाप थलयरपंचिंदियतिरिक्खजोणिएहितो उववजति) परिस स्थायर पन्थन्द्रिय तिय याथी पन्न थाय छ त(कि समुच्छिमापरिसप्पथलयर पचिनियनिरिक्खजोणिएहि तो अवज्जति) भुसभूमि ६२५२५ सय ५येन्द्रिय तियाथी Bruri थाय छ (गभवतिय