________________
प्रमयबोधिनी टीका पद ६.०९ उरपरिसर्यादीनामेकसमयेनोपपातनि० १०१९ ज्जति ? गोयमा ! संखेजवासाउयकन्मभूमिगभवतियमणुस्सेहितो उववज्जति, नो असंखेजवासाउयकालभूमिगगब्भवलियमणुस्सेहितो उपवज्जति, जइ संखेजवालाउयकम्मभूमिगगब्भवतियमणुस्सेहितो उवज्जति, कि पज्जत्तगेहितो उववज्जंति, अपज्जत्तेहितो उववज्जति ? गोयमा ! पज्जत्तएहितो उववज्जंति, नो अपजत्तएहितो उवदति, एवं जहा ओहिया उववाइया तहा रयणप्पभा पुढवि नेरझ्या वि उववाएयव्वा, सकरप्पभापुढवि नेरझ्याणं पुच्छा, गोयमा ! एते वि जहा ओहिया तहेवोववाएयव्या, नवरं समुच्छिमेहितो पडिसेहो कायव्यो वालुयप्पभापुढविनेरइयाणं भंते ! कओहितो उववज्जति ? गोयसा ! जहा सकरप्पभापुढविनेरइया, नवरं भुयपरिसप्पेहितो पडिसेहो कायव्यो, पंकप्पमापुढविनेरइयाणं पुच्छा, गोयमा ! जहा वालुयप्पभापुढविनेरइया, नवरं खहयरेहितो पडिसेहो कायव्वो, धूमप्पभापुढविनेरइयाणं पुच्छा, गोयमा ! जहा पंकप्पभापुढविनेरइया, नवरं चउप्पएहितो विपडिसेहो कायव्वो, तमापुढविनेरइयाणं अंते ! कओहितो उववज्जंति, गोयमा ! जहा धूमप्पभापुढविनेरइया, नवरं थलयरेहितो वि पडिसेहो कायवो इमेणं अभिलावणं, जइ पंचिंदियतिरिक्खजोणिएहितो उववज्जति, किं जलयरपंचिंदियएहिंतो उववज्जति, थलयरपंचिंदिएहिंतो उक्वज्जंति, खहयरपंचिंदिएहितो उववज्जंति ? गोयमा ? जलयरपंचिदिएहितो उववज्जति, नो थलयरेहितो, नो खहयरेहितो उववज्जंति, जइ मणुस्सेहितो उववज्जंति, किं कम्मभूमिएहितो उववज्जति, अकम्मभूमिपहितो उववज्जति, अंतरदीवएहिंतो उववज्जति ? गोयमा ! कम्मभूमिएहितो उववज्जति, नो अकम्मभूमि