________________
प्रबोधिनी टीका पद ६ सू.८ नैरयिकाणामेकसमयेनीपपातनिरूपणम् १००९ द्यन्ते ? किंवा 'पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति' नैरयिका पञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ! भगवान् आह - 'गोयमा ? हे गौतम ! 'नो एगि दियतिरिक्खजोणिएहिंतो' नो एकेन्द्रियतिर्यग्योनिकेभ्यः 'नो वेइंदियतिरिक्खजोणिएडिंतो' नो वा द्वीन्द्रियतिर्यग्योनिकेभ्यः 'नो तेइंदियतिरिक्खजोणि एहितो' नो वा त्रीन्द्रियतिर्यग्योनिकेभ्यः 'नो चाउरिदियतिरिक्खजोणिएहिंतो नो वा चतुरिन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उत्पद्यन्ते अपि तु - ' पंचिंदियतिरिक्खजोणिएहिंतो - उबवज्जंति' पञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरथिका उपपद्यन्ते, गौतमः पृच्छति 'जड़ पचिदियतिरिक्खजोणिएहिंतो उवयज्जंति' यदि पञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते तदा 'किं जलयरपंचिदियतिरिक्खजोणिएडिंतो उववज्जंति' किं जलचरपश्चेन्द्रियतिर्यग्योनिकेभ्य उपपग्रन्ते किं वा 'थलयर पंचिदिर्यातिरिक्ख जोणिए हिंतो उववज्जंति' स्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? किं वा - 'खहयर पंचिदियतिरिजोणिएडिंतो उपबति' खेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपयन्ते, उत्पन्न होते हैं ? अथवा पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ?
भगवान - गौतम ! न एकेन्द्रिय तिर्यचों से उत्पन्न होते हैं, न दीन्द्रिय तिर्यंचों से उत्पन्न होते हैं, न त्रीन्द्रिय तिर्यंचों से उत्पन्न होते हैं, न चतुरिन्द्रिय तिर्यंचों से उत्पन्न होते हैं । किन्तु पञ्चेन्द्रिय तिर्यचों से उत्पन्न होते हैं ।
गौतम - यदि पंचेन्द्रिय तिर्यंचों से नारक उत्पन्न होते हैं तो क्या जलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं ? क्या स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ? या खेचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं ।
भगवान - गौतम ! जलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं,
ઉત્પન્ન થાય છે ?
શ્રી ભગવાન્ :ન્હે ગૌતમ । ન એકેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે, ન *ીન્દ્રિય તિય 'ચાથી ઉત્પન્ન થાય છે, ન ત્રિન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે, ન ચતુરિન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે, કિન્તુપ ચેન્દ્રિય તિય ચેાથી
ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી તે પચેન્દ્રિય તિય ચેાથી નારક ઉત્પન્ન થાય છે તે ગુ’જલચર ૫ ચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે? શુ સ્થલચર પંચેન્દ્રિય તિય 'ચેાથી ઉત્પન્ન થાય છે ? અગર ખેચર પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન્ :– ગૌતમ ! જલચર પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય
म० १२७