________________
-
-
९९८
प्रापनास्त्र उववज्जंति, किं संखेजवासाउ अगभवतियचउप्पयथलयरपंचिंदियतिरिक्खजोगिएहितो उववज्जति, असंखेजवासाउय गम्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उ. ववनंति ? गोयमा ! संखेजवासाउएहितो उक्वजति, नो असंखेजवालाउएहिंतो उववज्जति। जइ संखेजवासाउयगम्भवक्रतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति, किं पजत्तगसंखेजवासाउयगम्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिकखजोणिएहितो उववज्जति, अपज्जत्तयसंखेजवासाउयगम्भवक्कंतियचउपयथलयरपंचिंदियतिरिक्खजोणिएहिं. तो उववज्जति ? गोयमा ! पज्जत्तेहितो उपवनंति नो अपज्जत्तयसंखेजवालाउएहितो उबबजेति, जइ परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति, किं उरपरिसप्पथलयरपंचिंदियतिरिक्ख जोणिएहितो उववज्जति, भुयपरिसप्पथलयर. पंचिंदियतिरिक्खजोणिएहितो उववज्जति ? गोयमा ! दोहितो वि उववज्जति ॥लू० ९॥ ___छाया--नैरयिकाः खलु भदन्त ! केभ्य उपपद्यन्ते ? किं नैरयिकेभ्यः उपपद्यन्ते, तिर्यग्योनिकेभ्य उपपचन्ते, मनुष्येभ्य उपपद्यन्ते, देवेभ्य उपपधन्ते ? गौतम ! नो नैरयिकेभ्य उपपचन्ते, तिर्यग्योनिकेभ्य उपपद्यन्ते, मनुष्येभ्य
पांचवां कुतः द्वार शब्दार्थ-(नेरझ्या णं अंते ! कओहितो उववज्जंति ?) हे भगवन् ! नैरयिक कहां से उत्पन्न होते हैं ? (किं नेरइएहिं तो उववज्जंति ?) क्यानरयिकों से उत्पन्न होते हैं ? (तिरिक्खजोणिएहितो उववति?) तिर्यग्योनिकों से उत्पन्न होते हैं ? (मणुस्सहिंतो उववज्जति ? मनुष्यों से उत्पन्न होते हैं ? (देवेहितो उववज्जति) देवों से उत्पन्न होते हैं ?
પાચમું કુતઃ કાર Awell-(नेरइयाणं भते । कओहिंतो उबवज्जति) 3 भगवान् । नैयि ४यांची पन्न. थाय छ ? (किं नेरइएहिंतो उबवति ?) शु नयिमाथी
पन्न थाय छ १ (निरिक्खजोणिएहिंतो उववज्जंति ?) तिय श्यनिहाथी ७५-न थाय छ ? (मणुस्से हिन्तो उववज्जति) मनुष्याथी G4-न थाय छ ?