________________
प्रबोधिनी टीका पद ६ सू. ६ नैरयिकादीनामेकसमयेनोपपात निरूपणम् ९८९
टीका - अथ नैरयिकादीनामेकसमयेनोपपात वक्तव्यता प्ररूपयितुमाह'नेरइयाणं भंते ! एगसमएणं केवइया उववज्जंति' गौतमः पृच्छति - हे भदन्त ! नैरयिकाः खलु एक समयेन एकस्मिन् समये कियन्तः उपपद्यन्ते भगवानाह - 'गोयमा !' हे गौतम ! ' जहणेणं एक्को वा, दो वा, तिनि वा, उक्कोसेणं संखेज्जा वा, असंखेज्जा वा, उववज्जति' जघन्येन एको वा द्वौ वा, त्रयो वा नैरयिकाः एकसमये उपपद्यन्ते, उत्कृष्टेन तु संख्येया वा असंख्येया वा नैरयिका एकस्मिन् समये उपपद्यन्ते ' एवं जाव अहे सत्तमाए' एक्स् पूर्वोक्त नैरयिकरीत्या, यावत् रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमाऽधः सप्तमपृथिवी
(सिद्धाणं भंते ! एगसमएणं केवइया सिज्झ ति) हे भगवन् ! सिद्ध एक समय में कितने सिद्ध होते हैं ? (गोयमा ! जहण्णेणं एक्को वा, दोवा तिन्निवा) हे गौतम! जघन्य एक, दो या तीन (उक्कोसेणं agri) उत्कृष्ट एक सौ आठ ।
टीकार्थ - अब यह प्ररूपणा की जाती है कि एक समय में नारक आदि जीव कितनी संख्या में उत्पन्न होते हैं ?
―
गौतम स्वामी कहते हैं- भगवन् ! एक समय में कितने नारक उत्पन्न होते हैं ?
भगवान उत्तर देते हैं - हे गौतम ! एक समय में कम से कम एक दो अथवा तीन नारक उत्पन्न होते हैं और अधिक से अधिक संख्यात अथवा असंख्यात उत्पन्न होते हैं ? इसी प्रकार रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा, तमःप्रभा और तमस्तमःप्रभा पृथ्वी के नारक भी एक समय में जघन्य एक, दो या
थाय छे 'सिद्धाणं भंते । एगसमएणं केवइया सिज्यंति) हे भगवन् । सिद्ध मे सभयभां डेंटला सिद्ध थाय छे ? (गोयमा । जहणणं एक्को वा दो वा तिन्निवा) हे गौतम! धन्य भे४, मे, अगर न (उकोसेणं अट्ठसयं) उत्सृष्ट मेसोमा ટીકા-હવે એ પ્રરૂપણા કરાય છે કે એક સમયમાં નારક આદિ જીવ
કેટલી સખ્યામા ઉત્પન્ન થાય છે?
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-ડે ભગવત્ એક સમયમાં કેટલા નારક ઉત્પન્ન થાય છે ?
શ્રી ભગવાન્ ઉત્તર આપે છે—હે ગૌતમ ! એક સમયમાં એછામાં આછા એક, બે અગર ત્રણ નારક ઉત્ત્પન્ન થાય છે અને અધિકથી અધિક સખ્યાત અથવા અસંખ્યાત ઉત્પન્ન થાય છે, એજ પ્રકારે રત્નપ્રભા, શરા પ્રભા, વાલુકાપ્રભા, પ'કપ્રભા, ધૂમપ્રભા, તમપ્રભા અને તમસ્તમઃપ્રભા પૃથ્વીના